पीएनएन

नवीदिल्ली [भारत], जून ४ : प्रौद्योगिक्याः गतिशीलजगति केचन कम्पनयः न केवलं स्वस्य नवीनतानां माध्यमेन अपितु स्वस्य दूरदर्शनेन भविष्यस्य आकारं दातुं क्षमतायाः च माध्यमेन स्वस्य विशिष्टतां प्राप्नुवन्ति। Chainsense Ltd एतादृशः एकः दूरदर्शी अस्ति, Web3 परिदृश्यस्य परिवर्तनार्थं सज्जः व्यापकः पारिस्थितिकीतन्त्रः युक्तः टेक् इन्क्यूबेटरः अस्ति । यथा Chainsense LycanChain इत्यस्य सार्वजनिकप्रक्षेपणस्य उत्सवं करोति, तथैव यात्रां, दृष्टिः, भूमिगतं उत्पादं च अन्वेष्टुं अत्यावश्यकं यत् एतां कम्पनीं टेक् उद्योगे भयंकरं बलरूपेण स्थापयति।

चेनसेन्सस्य कथायाः आरम्भः उदयमानप्रौद्योगिकीनां विषये गहनं अनुरागं विद्यमानस्य दूरदर्शी नेता गणेश लोरे इत्यनेन अभवत् । प्रायः दशकद्वयं पूर्वं भारते शैक्षिकसंस्थानां, बङ्कानां च अन्तः अन्तः समाधानं निर्मातुं लोर् महोदयः एकं मिशनं प्रारब्धवान् । एते प्रारम्भिकाः उद्यमाः तस्य प्रौद्योगिक्याः नवीनतायाः च सह संलग्नतायाः दृढं आधारं स्थापितवन्तः ।२०१३ तमे वर्षे यदा लोर् महोदयः ब्लॉकचेन् प्रौद्योगिक्याः परिचयं प्राप्तवान् तदा एषः मोक्षबिन्दुः अभवत् । एतेन सङ्घर्षेण गहनरुचिः जिज्ञासा च उत्पन्ना, अन्ततः चेनसेन्सस्य निर्माणं जातम् । ब्लॉकचेन् इत्यादीनां उदयमानानाम् प्रौद्योगिकीनां परिवर्तनकारीक्षमताम् अङ्गीकृत्य लोरे महोदयेन एतेषु नवीनतासु अग्रणी कम्पनीं परिकल्पितम् ।

चेन्सेन्स् इत्यनेन ब्लॉकचेन् इत्यस्य, उदयमानप्रौद्योगिकीनां च जगति एकः अद्वितीयः आलापः उत्कीर्णः अस्ति । कम्पनी विशिष्टसञ्चालनरूपरेखायाः अनुरूपं व्यापकं, कस्टम-क्यूरेटेड् समाधानं विकसितुं उत्कृष्टतां प्राप्नोति । एषः उपायः न केवलं विपण्यप्रवेशं सुलभं करोति अपितु परिचालनबाधाः अपि न्यूनीकरोति, येन उन्नतप्रौद्योगिकी विविध-उद्योगानाम् कृते सुलभा व्यावहारिकी च भवति विश्वे चत्वारि कार्यालयानि १५० तः अधिकानां जनानां दलेन च चेन्सेन्सः अनुभवस्य विशेषज्ञतायाः च धनेन चालितः अस्ति, यत् कम्पनीं Web3 उद्योगस्य परिवर्तनस्य लक्ष्यं प्रति प्रेरयति

वर्तमान देशी पारिस्थितिकीतन्त्रम् : १.Chainsense इत्यस्य उत्पादसमूहः सम्पूर्णस्य Web3 पारिस्थितिकीतन्त्रस्य पूर्तये डिजाइनः कृतः अस्ति, येन विभिन्नक्षेत्रेषु blockchain प्रौद्योगिक्याः निर्बाधं एकीकरणं सुनिश्चितं भवति अत्र तेषां प्रमुखोत्पादानाम् अवलोकनम् अस्ति:

ब्लॉकचेन् भूमिः प्रथमः एकमात्रः च बहुशृङ्खला मेटावर्स मञ्चः यः उपयोक्तृभ्यः स्वस्य मेटावर्स् अनुभवं निर्मातुं शक्नोति। उपयोक्तारः स्वस्य इष्टं आकारं, उपयोगिता, टोकन, EVM श्रृङ्खला च चिन्वितुं शक्नुवन्ति । Blockchain Land Marketplace इत्यस्य माध्यमेन सुलभं वा तेषां वेबसाइट्-मध्ये एम्बेडेड्, एतत् अनुकूलनीयं स्केल-करणीयं च वर्चुअल्-जगत् प्रदाति ।

LycanPay: एकः क्रिप्टो-तः-क्रिप्टो-पर्यन्तं भुगतानद्वारः यः लेनदेनं सरलीकरोति । एकेन QR कोडेन ग्राहकाः 18 ब्लॉकचेन् मध्ये व्यापारी स्वीकृतं किमपि मुद्रां उपयुज्य भुक्तिं कर्तुं शक्नुवन्ति, येन क्रिप्टोमुद्राभुगतानस्य उपयोगिता सुविधा च वर्धते।Werewolf Exchange: एकः अद्वितीयः केन्द्रीकृतः विनिमयः (CEX) यः प्रत्येकं पूर्णिमायां व्यापारिक/निर्मातृशुल्कं न प्रदातुं विशिष्टः भवति, अप्रतिमव्यापारानुभवं प्रदाति।

LycanChain: Chainsense इत्यस्य पारिस्थितिकीतन्त्रस्य केन्द्रम् । LycanChain एकं व्यापकं ब्लॉकचेन् समाधानं व्यापकरूपेण स्वीकरणाय डिजाइनं कृतम् अस्ति। इदं Delegated Proof of Stake (DPOS) सहमतिम् उपयुज्य लेयर 1 EVM-सङ्गतं ब्लॉकचेन् अस्ति, यत् प्रति सेकण्ड् 3000-5000 लेनदेनं संसाधितुं समर्थं भवति यस्य ब्लॉकसमयः प्रायः 3 सेकण्ड् भवति Chainlist मार्गेण Lycanchain योजयन्तु:

विश्वस्य बृहत्तमेषु उद्यमीसमूहेषु एकेन सह LycanChain इत्यस्य सामरिकसाझेदारी, यत्र १५ लक्षं तः अधिकानां बद्धदर्शकानां गर्वः भवति, तस्य पर्याप्तं उपयोक्तृसङ्गतिं चालयिष्यति इति अपेक्षा अस्ति एषा साझेदारी LycanChain इत्यस्य स्थितिं सम्भाव्यतया २०२५ तमस्य वर्षस्य अन्ते वैश्विकरूपेण बृहत्तमेषु सर्वाधिकप्रयुक्तेषु च ब्लॉकचेन्षु अन्यतमं भवितुम् अर्हति ।LycanChain इत्यस्य सार्वजनिकप्रक्षेपणम्: Blockchain इत्यस्मिन् एकः नवीनः युगः

LycanChain इत्यस्य सार्वजनिकप्रक्षेपणं Chainsense इत्यस्य कृते स्मारकीयं मीलपत्थरं भवति। एकेन सशक्तेन निवेशकसमुदायेन समर्थितं LycanChain ब्लॉकचेन् उद्योगे क्रान्तिं कर्तुं निश्चितम् अस्ति। अधुना जीवितस्य पारिस्थितिकीतन्त्रस्य कारणात् LycanChain विभिन्नानां उद्योगानां विविधानां आवश्यकतानां पूर्तये अनुरूपं अत्याधुनिकसमाधानं प्रदाति । अस्य स्वचालितदहनतन्त्रं, उच्चव्यवहारस्य थ्रूपुट्, सामरिकसाझेदारी च ब्लॉकचेन् परिदृश्यस्य पुनः आकारं दातुं LycanChain इत्यस्य स्थितिं ददति ।

चेनसेन्सः शैक्षिकसंस्थानां बङ्कानां च समाधानविकासात् ब्लॉकचेन् तथा उदयमानप्रौद्योगिकीषु अग्रणीः भवितुं संक्रमणं कृतवान् अस्ति। LycanChain इत्यस्य प्रारम्भः Chainsense इत्यस्य नवीनतायाः उत्कृष्टतायाः च अटलप्रतिबद्धतां रेखांकयति। यथा यथा कम्पनी Web3 अन्तरिक्षे नूतनानां सीमानां अन्वेषणं निरन्तरं कुर्वती अस्ति तथा वैश्विकप्रौद्योगिकीक्षेत्रे महत्त्वपूर्णं प्रभावं कर्तुं सज्जा अस्ति।Chainsense इत्यस्य वर्तमानं व्यापकं पारिस्थितिकीतन्त्रं--यस्मिन् Blockchain Land, LycanPay, Werewolf Exchange, अधुना LycanChain च सन्ति-- स्वयमेव एतादृशानि समाधानं प्रदाति ये अद्यतनस्य डिजिटलजगत् बहुआयामी आवश्यकताः सम्बोधयन्ति। उपयोगिता, सुरक्षा, नवीनता च इति विषये केन्द्रितं कृत्वा Chainsense Web3 क्रान्तिः नेतृत्वं कर्तुं निश्चितः अस्ति ।

LycanChain इत्यस्य सार्वजनिकक्षेत्रे प्रवेशेन सह, एतत् अधिकं सुलभं, कुशलं, पारदर्शकं च ब्लॉकचेन् पारिस्थितिकीतन्त्रं प्रतिज्ञायते । Chainsense Ltd केवलं प्रौद्योगिक्याः भविष्यस्य पूर्वानुमानं न करोति; सक्रियरूपेण तस्य आकारं ददाति।