नवीदिल्ली (भारत), जून २८ : यस्मिन् युगे समयः विलासिता अस्ति तथा च ग्राहकाः वित्तीयसेवासु तत्क्षणं प्रवेशं याचन्ते, तस्मिन् युगे आधुनिकजीवनस्य माङ्गल्याः पूर्तये दैनन्दिनबैङ्किंगसेवाः सरलीकरोति। ग्राहकानाम् कृते उपलब्धा एषा अभिनवसेवा सर्वव्यापीसन्देशमञ्चस्य लाभं गृहीत्वा आवश्यकबैङ्कसेवासु सुविधाजनकं, सुरक्षितं, वास्तविकसमये च प्रवेशं प्रदाति

निर्बाधं Onboarding and Use

बैंकस्य व्हाट्सएप् सेवानां सक्रियीकरणस्य प्रक्रिया अतः सरलतया न भवितुम् अर्हति स्म :

व्यक्तिः स्वसम्पर्कस्थानेषु Bank of Maharashtra इत्यस्य WhatsApp number '7066036640' इति सेव कृत्वा "Hi" प्रेषयितुं शक्नुवन्ति।

बैंकः तेषां सम्बन्धं चिनोति, तेषां पञ्जीकृतमोबाइलसङ्ख्यायाः आधारेण, तेषां मार्गदर्शनं करोति ।

विकल्पानां मेन्यू प्रस्तुतं भवति, येन ते तत्क्षणमेव बैंक-सञ्चालनं प्राप्तुं शक्नुवन्ति ।

ततः परं व्यक्तिः शीघ्रमेव विविधानि बैंककार्यं सम्पन्नं कर्तुं शक्नोति, यत् व्यस्तस्य, आधुनिकजीवनशैल्याः सह सङ्गतस्य उपयोगस्य सुगमतां प्रतिबिम्बयति ।

चौबीसघण्टां विना व्ययस्य, सुरक्षायाः सह बैंकिंग्

ग्राहकाः वित्तीयसेवासु प्रवेशे बैंकघण्टाभिः न बाध्यन्ते, यतः अधुना प्रवेशः अप्रतिबन्धितः अस्ति । बैंक् आफ् महाराष्ट्र इत्यनेन व्हाट्सएप् इत्येतत् व्यक्तिगतवित्तप्रबन्धनस्य द्वाररूपेण परिणतम्, यत् स्थानं समयं च न कृत्वा २४x७ उपलभ्यते। अपि च, अतिरिक्तशुल्कं विना उपयोक्तारः अन्त्यतः अन्तः एन्क्रिप्शनस्य सुरक्षायाः समर्थनेन आत्मविश्वासेन बङ्कक्रियाकलापानाम् अत्यधिकं संचालनं कर्तुं शक्नुवन्ति । एतत् विशेषता केवलं बैंकः व्यक्तिः च संचारस्य विषये अवगताः इति आश्वासनं ददाति ।

तत्क्षणं अद्यतनीकरणार्थं प्रत्यक्षरेखा

ग्राहकाः इदानीं प्रत्यक्षसञ्चाररेखां कृत्वा प्रत्यक्षतया भवतः WhatsApp इत्यत्र Alerts, Notifications, updates च प्राप्तुं शक्नुवन्ति। एतेन ग्राहकाः स्ववित्तविषये अवगताः भवन्ति, तत्क्षणमेव अद्यतनं व्हाट्सएप्-माध्यमेन तेषां अङ्गुलीय-अग्रभागपर्यन्तं वितरितं भवति ।

व्यापक सेवा सुइट

Bank of Maharashtra इत्यस्य WhatsApp Banking इत्यत्र भवतः सर्वासाम् बैंकिंग-आवश्यकतानां पूर्तये सेवानां व्यापक-समूहः प्रदत्तः अस्ति । खातेः शेषं पश्यन् समीपस्थं एटीएम अथवा बैंकशाखां ज्ञातुं यावत् भवतः वित्तस्य प्रबन्धनं कदापि सुलभं न अभवत् । नूतनं चेकबुकं आवश्यकं वा स्वस्य कार्डस्य हॉट-लिस्ट् / वार्म-लिस्ट् कर्तुम् इच्छति, लघु-वक्तव्यं इच्छति? केवलं व्हाट्सएप् बैंकिंग् इत्यत्र कतिपयानि टैप्स् सेवन्ते, तथा च भवन्तः गच्छन्तीव विना किमपि उपद्रवं सम्पूर्णानि विविधानि कार्याणि प्राप्तुं शक्नुवन्ति।

ग्राहक आधारात् परं प्रासंगिकता

बैंक् आफ् महाराष्ट्रः अस्माभिः सह सम्प्रति बैंकं न कुर्वन्तः व्यक्तिनां कृते सूचनां प्रदाति। यदि भवान् सम्प्रति अस्माभिः सह बैंकिंगं न करोति चेदपि भवान् खातं उद्घाटयितुं पृच्छति इत्यादीनि सीमितसूचनाः सेवाश्च प्राप्तुं शक्नोति तथा च समीपस्थानि एटीएम-शाखाः सुलभतया अन्वेष्टुं शक्नुवन्ति, येन संक्रमणं निर्विघ्नं, उपद्रवरहितं च भवति

Bank of Maharashtra इत्यस्य WhatsApp Banking सेवा केवलं सेवायाः अपेक्षया अधिका अस्ति – एषा वित्तीयपरस्परक्रियायाः भविष्यं आलिंगयितुं Bank इत्यस्य प्रतिबद्धतायाः प्रमाणम् अस्ति। It’s banking reimagined, यत्र ग्राहकानाम् अनुभवः केन्द्रस्थानं गृह्णाति । अद्यैव बैंकिंगसेवानां डिजिटलयुगे सम्मिलिताः भवन्तु, बैंक् आफ् महाराष्ट्रस्य व्हाट्सएप् बैंकिंगसेवायाः सुविधां, सुरक्षां, सशक्तिकरणं च अनुभवन्तु।

अधिकाधिकं सूचनां प्राप्तुं कृपया अत्र गच्छन्तु: https://bankofmaharashtra.in/whatsapp-banking

.