एस एम पी एल

नवीदिल्ली [भारत], १३ जून : वैश्वीकरणस्य उदयेन व्यक्तिः विदेशेषु कार्यं कर्तुं निवसितुं च समर्थः अभवत्, येन सीमापारवित्तीयप्रबन्धनस्य आवश्यकता उत्पन्ना। उदाहरणार्थं गैर-निवासी भारतीयाः (NRI) जटिलवित्तीयपरिदृश्यस्य सामनां कुर्वन्ति यत्र तेषां निवासीदेशे भारते च सावधानीपूर्वकं योजनां नियमानाम् अनुपालनं च आवश्यकम् अस्ति महाराष्ट्रस्य बैंकः एतां चुनौतीं स्वीकुर्वति तथा च NRI बैंकिंग सेवाएँ.

बैंक आफ् महाराष्ट्र निक्षेपखातानां विविधं पोर्टफोलियो प्रदाति, यथा एनआरई, एनआरओ, एफसीएनआर, आरएफसी खातेः, प्रत्येकं प्रवासी बैंकिंग आवश्यकतानां विभिन्नपक्षेषु पूर्तये सटीकतापूर्वकं डिजाइनं कृतम् अस्ति तदतिरिक्तं FATCA, CRS इत्यादीनां वैश्विकवित्तीयविनियमानाम् अनुपालनेन प्रवासी भारतीयग्राहकानाम् सुरक्षितं बैंकिंग् प्रदाति ।

अर्जनस्य सुव्यवस्थितीकरणं : एनआरई तथा एनआरओ लेखा

एनआरई खाताः - INR मध्ये स्वस्य अर्जनस्य प्रबन्धनं लक्ष्यं कृत्वा प्रवासी भारतीयानां कृते गैर-निवासी बाह्य (NRE) खाता आदर्शः विकल्पः अस्ति, यत्र बचत, चालू, पुनरावर्ती, अवधिनिक्षेप इत्यादीनि विविधानि निक्षेपस्वरूपाणि प्रदाति। एतेषु खातासु व्याजं आयकरात् मुक्तं भवति, खातेः शेषं च धनकरात् मुक्तं भवति, येन उपद्रवरहितं बैंकानुभवं सुनिश्चितं भवति तदतिरिक्तं खातेः संचालनाय जनादेशेन सह निधिप्रत्यागमनस्य उपलब्धता तथा च नामाङ्कनसुविधाः एनआरईलेखानां आकर्षणं वर्धयति।

एनआरओ खाताः - तस्य विपरीतम्, गैर-निवासी साधारण (एनआरओ) खाता भारतस्य अन्तः अर्जितस्य आयस्य प्रबन्धनस्य आवश्यकतां सम्बोधयति, यथा किराया, लाभांशः, पेन्शनः इत्यादयः एतत् खातं बचत, चालू, स्थिरनिक्षेपविकल्पानां अनुमतिं ददाति यस्य व्याजदरेण सह संरेखितम् अस्ति घरेलुदरेण च सीमितं प्रत्यागमनं प्रदाति, यत्र प्रतिवित्तीयवर्षं १० लक्षं अमेरिकीडॉलर् यावत् सीमा भवति ।

विदेशीयमुद्राणां अन्वेषणम् : FCNR तथा RFC लेखा

एफसीएनआर खाताः - विदेशीयमुद्रायां निवेशं कर्तुम् इच्छन्तीनां प्रवासीजनानाम् कृते एफसीएनआर खाताः एकः सुविधाजनकः विकल्पः प्रददाति। एते अवधिनिक्षेपलेखाः सन्ति । बैंकः प्रतिस्पर्धात्मकव्याजदराणि, लचीलापरिपक्वताकालाः, अर्जितव्याजेन सह धनस्य पूर्णप्रत्यागमनं च प्रदाति । ते निर्दिष्टविदेशीयमुद्रासु निर्धारिताः सन्ति, येन मनःशान्तिः, स्थिरता च प्राप्यते ।

आरएफसी खाताः - स्थायीनिपटानार्थं भारतं प्रत्यागच्छन्तः प्रवासीजनानाम् आहारं दत्त्वा आरएफसी खाताः तेषां निर्दिष्टविदेशीयमुद्रासु धनं निर्वाहयितुं अनुमतिं ददति।

कानूनी मानकानां पालनम्

बैंकः अन्तर्राष्ट्रीयवित्तीयप्रतिवेदनमानकानां सख्तपालनं सुनिश्चितं करोति, यत्र विदेशीयलेखाकरानुपालनकानूनम् (FATCA) तथा च सामान्यप्रतिवेदनमानकं (CRS) च सन्ति, यत् पारदर्शी वैधानिकबैङ्कप्रथानां प्रति तस्य समर्पणं प्रतिबिम्बयति।

प्रौद्योगिकी उन्नतिभिः परिभाषितयुगे ग्राहकानाम् अधिकसुविधां कार्यक्षमतां च प्रदातुं बैंकः निरन्तरं स्वसेवानां वर्धनं कुर्वन् अस्ति। बैंकस्य मोबाईलबैङ्किंग् मञ्चः - महामोबाइल प्लस् तथा च इन्टरनेट् बैंकिंग् मञ्चः - महाकनेक्ट् भवतः लेनदेनं निर्विघ्नतया सुव्यवस्थितं कर्तुं साहाय्यं करोति। वयं अस्माकं प्रवासी भारतीयग्राहकानाम् एतेषां मञ्चानां उपयोगाय प्रोत्साहयामः, यत्र 24/7 सुलभता, वास्तविकसमयलेनदेननिरीक्षणं, द्रुतनिधिस्थापनं च समाविष्टं लाभस्य श्रेणीं प्रदास्यामः। अस्माकं मोबाईल-अन्तर्जाल-बैङ्किंग-मञ्चेन सह भवान् समयस्य भौगोलिक-सीमानां च बाधां निवारयन् स्वखातानां प्रबन्धनं सुविधापूर्वकं कर्तुं शक्नोति ।

बैंक आफ् महाराष्ट्रस्य प्रवासी भारतीयबैङ्किंगसेवानां विषये अधिकविस्तृतसूचनार्थं समर्पिते व्हाट्सएप्पसंख्या: +91-8956032176 तथा ईमेल आईडी: -[email protected][/url ] ।