नई दिल्ली, लचीला कार्यक्षेत्र समाधानकम्पनी Awfis Space Solutions Ltd o गुरुवासरे स्वस्य 599 कोटिरूप्यकाणां initia public offering कृते 364-383 रुप्यकाणां मूल्यपट्टिका निर्धारितवती।

कम्पनीयाः प्रथमः सार्वजनिकः अंकः मे २२ दिनाङ्के उद्घाटितः भविष्यति, मे २७ दिनाङ्के समाप्तः भविष्यति तथा च एंकरनिवेशकानां बोली २१ मे दिनाङ्के एकदिनपर्यन्तं उद्घाटिता भविष्यति इति वक्तव्ये उक्तम्।

Awfis Space Solutions इत्यस्य प्रस्ताविता प्रारम्भिकसार्वजनिकप्रस्तावः (IPO) 128 कोटिरूप्यकाणां धुनस्य ताजानां मुद्दानां शेयरानां संयोजनं भवति तथा च मूल्यपट्टिकायाः ​​उपरिभागे 471 कोटिरूप्यकाणां मूल्यस्य 1.23 कोटिरूप्यकाणां विक्रयणप्रस्तावस्य (OFS) संयोजनम् अस्ति। थि कुल आईपीओ आकारं ५९९ कोटिरूप्यकाणि यावत् करोति।

प्रमोटर पीक एक्सवी पार्टनर्स इन्वेस्टमेण्ट्स् वी (पूर्वं एससीआई इन्वेस्टमेण्ट्स् इति नाम्ना प्रसिद्धः) एकः शेयरधारकः बिस्के लिमिटेड् तथा लिङ्क इन्वेस्टमेण्ट् ट्रस्ट् च th OFS इत्यस्मिन् शेयर्स् ऑफलोड् करिष्यन्ति।

वर्तमान समये पीक एक्सवी इत्यस्य आवफिस् स्पेस सॉल्यूशन्स् इत्यस्मिन् २२.८६ प्रतिशतं भागः अस्ति, बिस्कू तथा लिङ्क् इन्वेस्टमेण्ट् ट्रस्ट् इत्येतयोः कम्पनीयां क्रमशः २३.४७ प्रतिशतं, ०.३६ प्रतिशतं च भागः अस्ति

ताजा मुद्देः प्राप्तिः नूतनकेन्द्रस्थापनं प्रति पूंजीव्ययस्य वित्तपोषणार्थं, कार्यपुञ्जस्य आवश्यकतानां समर्थनार्थं, सामान्यनिगमप्रयोजनानां कृते उपयुज्यते।

कम्पनीयाः कथनमस्ति यत् मुद्दा आकारस्य ७५ प्रतिशतं योग्यसंस्थागतनिविदाकारानाम् (QIBs), १५ प्रतिशतं गैरसंस्थागतनिवेशकानां कृते, शेषं १० प्रतिशतं खुदरानिवेशकानां कृते आरक्षितम् अस्ति।

निवेशकाः न्यूनातिन्यूनं ३९ इक्विटी-शेयरस्य बोलीं कर्तुं शक्नुवन्ति तदनन्तरं ३ इक्विटी-शेयरस्य गुणनखण्डेषु च ।

Awfis Space Solutions व्यक्तिगत लचीला डेस्क आवश्यकताभ्यः आरभ्य स्टार्टअप, लघु तथा मध्यम उद्यमानाम् अपि च बृहत् निगमानाम् बहुराष्ट्रीयनिगमानाम् कृते अनुकूलितकार्यालयस्थानपर्यन्तं लचीलकार्यक्षेत्रसमाधानस्य विस्तृतं स्पेक्ट्रमं प्रदाति।

आईसीआईसीआई सिक्योरिटीज लिमिटेड, एक्सिस कैपिटल लिमिटेड, आईआईएफएल सिक्योरिटीज लिमिटेड, एकः एम्के ग्लोबल फाइनेंशियल सर्विसेज लिमिटेड पुस्तक-चालकाः प्रमुखाः प्रबन्धकाः सन्ति टी सार्वजनिकमुद्दे।