विश्वव्यापीरूपेण आक्सफोर् विश्वविद्यालयस्य सहकारेण निर्मितस्य स्वस्य Covid-19 टीकस्य पुनः आह्वानं फरवरीमासे औषधनिर्मातृणा U न्यायालये तस्य सम्भाव्यदुष्प्रभावस्य विषये स्वीकृतस्य अनन्तरम् अभवत्
(TTS), दुर्लभः रक्तपित्तविकारः ।

टेलिग्राफ् पत्रिकायाः ​​समाचारः अस्ति यत् एस्ट्राजेनेका स्वेच्छया स्वस्य Covid टीकस्य "marketin authorisation" निवृत्तवती, यत् भारते Covishield, यूरोपे Vaxzevri इति नाम्ना विक्रीयते।

यद्यपि इदानीं यूरोपीयसङ्घस्य उपयोगः कर्तुं न शक्यते तथापि कम्पनी अवदत् यत् अहं वैश्विकविपण्यतः निष्कासनं आरभेयम्।

"इदं अधुना उपयोगी टीका नास्ति। वायरसः परिवर्तितः। सम्प्रति जोखिम-लाभः अग्रे उपयोगस्य विरुद्धः अस्ति।"

"भारते वर्तमानकाले गम्भीरः Covid न्यूनः भवति, सम्भवतः संकरस्य यूथप्रतिरक्षायाः च संयोजनस्य कारणतः, सम्भाव्यजोखिमानां विषये चर्चां कृत्वा th AstraZeneca टीकेन टीकाकरणस्य निर्णयः करणीयः। एतत् विशेषतया कनिष्ठानां न्यून- risk individuals," adde Lancelot Pinto, सलाहकार फुफ्फुसविज्ञानी तथा महामारीविज्ञानी, पी. डी. हिन्दुज अस्पताल तथा एमआरसी, मुम्बई।

सद्यः Covid-19 महामारीयाः समये षड् लक्षाधिकानां जीवनानां रक्षणस्य श्रेयः प्राप्ता कम्पनी "उच्चन्यायालये i फरवरीमासे प्रस्तूयमाणे कानूनी दस्तावेजे स्वीकृतवती यत् तस्याः Covid टीका 'अतिदुर्लभप्रकरणेषु TTS कारणं भवितुम् अर्हति', " th प्रतिवेदने उक्तम्।

टीटीएस एकः दुर्लभः दुष्प्रभावः अस्ति यस्य कारणेन जनानां रक्तस्य थक्काः भवितुं शक्नुवन्ति तथा च रक्तस्य प्लेटलेट् गणना लो भवति तथा च यूके-देशे न्यूनातिन्यूनं ८१ मृत्योः सह शतशः गम्भीराणां चोटैः सह सम्बद्धः अस्ति

लान्सेलोट् इत्यनेन आईएएनएस् इत्यस्मै उक्तं यत् टीटीएस "सम्भवतः एडेनोवायरसवाहकस्य कारणेन" भवति ।

"अगस्त २०२१ पर्यन्तं कृतेषु अध्ययनेषु सहितं व्यवस्थितसमीक्षायां विश्वव्यापीरूपेण १६ ज्ञापिताः प्रकरणाः प्राप्ताः। एतस्य घटना ६० वर्षाणि वा अधिकवयसः एस्ट्राजेनेका टीकाकृतेषु प्रति १,००,००० जनानां, ६० वर्षाणाम् अधः आयुषः एस्ट्राजेनेका टीकाकृतानां प्रति १,००,००० जनानां २-३ इति विश्वासः अस्ति" इति सः योजितवान् ।

महत्त्वपूर्णतया वैद्यः अवलोकितवान् यत् "सामान्यतया टीकाकरणानन्तरं सप्ताहाभ्यन्तरे दुष्प्रभावाः दृश्यन्ते, प्रथममात्रायाः अनन्तरं च अधिकतया दृश्यन्ते" इति ।

मॉडलिंग् अनुमानानुसारं प्रथमवर्षे Covid टीकाकरणेन १४.४-१९.८ मिलियनं मृत्योः रक्षणं जातम्, येन ६३ प्रतिशतं मृत्योः न्यूनता अभवत् ।

इदानीं एस्ट्राजेनेका इत्यनेन विज्ञप्तौ उक्तं यत् टीकस्य पुनः आह्वानं "व्यावसायिककारणानां" कारणेन अस्ति। तत्र उक्तं यत् बहुभिः Covid-रूपान्तरैः सह सम्बद्धैः टीकैः सह "उपलब्धानां अद्यतनटीकानां अधिशेषः अस्ति" इति ।