विशु अधान नवीदिल्ली [भारत] द्वारा, पीएम स्वनिधि योजनायाः कृते आवंटितस्य धनस्य ६० प्रतिशतात् अधिकं (२०९६.४९ कोटिरूप्यकाणि) ३१ मार्चपर्यन्तं उपयोगः कृतः इति आवास-नगरीयकार्याणां मन्त्री आरटीआई-प्रश्नस्य प्रतिक्रियारूपेण प्राइम् इत्यनेन प्रकटितम् जून २०२० तमे वर्षे प्रारब्धस्य मन्त्री स्ट्रीट् वेण्डरस्य आत्मनिर्भरनिधिः स्वनिधि वेबसाइट् इत्यत्र वास्तविकसमयस्य आँकडानुसारं २३ अप्रैलपर्यन्तं ८४.५१ लक्षाधिकं ऋणं विस्तारितवान् अस्ति। यस्मात्, अद्यावधि 30.11 लक्षाधिकं ऋणं परिशोधितं कृतम् अस्ति फलशाकक्षेत्रेण th योजनायाः अन्तर्गतं ऋणस्य सर्वाधिकं ग्रहणं भवति, इति सूचना आरटीआई उत्तरं प्रकटितम् एएनआई, आवास मन्त्रालयेन दाखिलस्य आरटीआई प्रश्नस्य उत्तरानुसारम् अफेयर्स इत्यनेन सूचितं यत् "केन्द्रेण वित्तीयवर्षं २०२७-२८ यावत् पीएम स्वनिधि योजनायाः कृते कुल आउटलारूपेण २०९६.४९ कोटिरूप्यकाणि आवंटितानि। कुलव्ययस्य मध्ये ३१ मार्चपर्यन्तं १२६२.६० कोटिरूप्यकाणां राशिः उपयुज्यते, योजना सुविधां ददाति जमानतरहितं प्रथमं कार्यपुञ्जं ऋणं प्रथमकशे १०,००० रुप्यकाणि, ततः द्वितीयतृतीयकिञ्चेषु क्रमशः २०,००० तथा ५०,००० रुप्यकाणि MoHUA इत्यनेन प्रधानमन्त्रिणः पथविक्रेतुः आत्मनिर्भरनिधिः (PM SVANidhi Scheme on June 01, 2020) प्रारम्भः कृतः with the aim to facilitate collateral-free workin capital loans to street vendors to restart their businesses, which wer adversely impacted by the COVID-19 pandemic अद्यावधि 1.07 कोटिभ्यः अधिकानि आवेदनानि त्रयः श्रेणयः ऋणार्थं प्रदत्तानि सन्ति यथा वास्तविकसमयानुसारम् data on the SVANidhi website, 88.40 lakh loans have bee sanctioned as of April 23 मन्त्रालयेन उक्तं यत् आवेदकाः पथविक्रेता न भवितुं वा पूर्वं ऋणं न दत्तवन्तः इति लोआ आवेदनस्य अस्वीकारस्य प्राथमिककारणानि प्रधानमन्त्री पथविक्रेतुः आत्मनिर्भरनिधिः (पी.एम SVANidhi) योजना आवासनगरीयकार्यमन्त्रालयेन (MoHUA) 1 जून 2020 दिनाङ्के आरब्धः सूक्ष्मऋणकार्यक्रमः अस्ति यत् पथविक्रेतृभ्यः कोविड-19 महामारीयाः आर्थिकचुनौत्यं दूरीकर्तुं सहायतां कर्तुं योजनायाम् अप... एकवर्षीयकालस्य कृते १०,००० रुप्यकाणि यावत्, तदनन्तरं २०,००० रुप्यकाणां ऋणानि, ७ प्रतिशतव्याजसहायतायां ५०,००० रुप्यकाणि च भवन्ति । योजना समये ऋणस्य भुक्तिं कर्तुं प्रोत्साहनं अपि प्रदाति तथा च 100 रुप्यकपर्यन्तं मासिकं कैशबैक् कृत्वा डिजिटलभुगतानं प्रोत्साहयति।