कोलकाता, राज्यपालस्य सी वी आनन्दबोसस्य आमन्त्रणानुसारं राजभवने न तु सदने शपथग्रहणं करणीयम् इति आग्रहं कृत्वा बुधवासरे तृणमूलकाङ्ग्रेसस्य नवनिर्वाचितौ विधायकौ पुनः धर्नाम् आरब्धवन्तौ।

बारानगरस्य विधायिका सायन्तिका बन्द्योपाध्यायस्य भगबङ्गोलाविधायकस्य रायतहोसैनसरकरस्य च धर्ना पञ्चमे दिवसे प्रवेशं कृतवान् यतः ते 27, 28 जून, जुलै 1, 2 दिनाङ्केषु विधानसभा परिसरे प्रदर्शनं कृतवन्तः।

विधानसभा-उपनिर्वाचने तौ निर्वाचितौ इति घोषितौ आस्ताम् किन्तु शपथग्रहणस्य प्रक्रिया अद्यापि समाप्तं न कृत्वा जनप्रतिनिधित्वेन कार्यं आरब्धवन्तौ आस्ताम्।

बुधवासरे बन्द्योपाध्यायः सरकारः च विधानसभापरिसरस्य बी आर अम्बेडकरस्य प्रतिमायाः पुरतः चतुर्घण्टां यावत् उपविष्टौ "वयं राज्यपालस्य प्रतीक्षां कुर्मः" इति पत्रिकाः धारयन्तौ।

बन्द्योपाध्यायः अवदत् यत्, "माननीयः राज्यपालः सदनस्य शपथग्रहणसमारोहस्य सुविधां करोतु, येन वयं विधायकत्वेन स्वकर्तव्यं कर्तुं समर्थाः भवेम" इति आग्रहं पुनः वदामः।

लोकसभानिर्वाचनेन सह युगपत् आयोजितेषु उपनिर्वाचनेषु निर्वाचितौ बन्द्योपाध्यायः सरकारश्च राजभवने शपथग्रहणं कर्तुं न अस्वीकृतवन्तौ।

राज्यपालः गतबुधवासरे राजभवने शपथग्रहणार्थं विधायकद्वयं आमन्त्रितवान् आसीत्।

ते आमन्त्रणं अङ्गीकृतवन्तः यत् सम्मेलनेन उपनिर्वाचनविजेतानां सन्दर्भे राज्यपालः सदनस्य अध्यक्षं वा उपसभापतिं वा शपथप्रशासनार्थं नियुक्तं करोति इति निर्दिशति इति दावान् अङ्गीकृतवन्तः

सभापतिः बिमन बनर्जी सोमवासरे उक्तवान् आसीत् यत्, "वयं राज्यपालं विधानसभायां आगत्य स्वयमेव द्वयोः विधायकयोः पदस्य शपथं दातुं आग्रहं कुर्मः। एतत् अहङ्कारस्य विषयः इति न गणनीयम्।

टीएमसी-नगरस्य एकः वरिष्ठः नेता बुधवासरे अवदत् यत् सः अस्य विषयस्य समाधानं प्राप्तुं, राज्यपालः यथाशीघ्रं किञ्चित् उपक्रमं कर्तुं च उत्सुकः अस्ति "यतो हि एषः गतिरोधः कस्यचित् हितस्य सेवां न करोति तथा च केवलं विधानसभाखण्डद्वये निवसतां सामान्यजनानाम् हानिं करोति।