आरबीआई-संस्थायाः नवीनतम-अद्यतन-अनुसारं प्रचलितानां ₹2000-नोटानां कुलमूल्यं २०२४ तमस्य वर्षस्य जून-मासस्य २८ दिनाङ्के व्यापारस्य समाप्तेः समये ७५८१ कोटिरूप्यकाणि यावत् न्यूनीकृतम् अस्ति

₹2000 नोट्स् इत्यस्य आदानप्रदानस्य सुविधा रिजर्वबैङ्कस्य 1 इत्यस्य 19 इशूकार्यालयेषु 19 मे 2023 इत्यस्मात् आरभ्य उपलब्धा अस्ति।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ९ दिनाङ्कात् आरभ्य आरबीआइ-इशू-कार्यालयाः अपि व्यक्तिभ्यः/संस्थाभ्यः ₹२०००-रूप्यकाणां नोट्-पत्राणि स्वबैङ्क-खाते निक्षेपार्थं स्वीकुर्वन्ति ।

ततः परं जनसदस्याः देशस्य अन्तः कस्मात् अपि डाकघरात् इण्डिया डाकद्वारा ₹2000 ₹2000 नोट्स् प्रेषयन्ति आरबीआई इशू-कार्यालयेषु कस्मिन् अपि कृते स्वस्य बैंकखाते क्रेडिट् कर्तुं।

₹2000 मुद्रापत्राणि कानूनीमुद्राः एव सन्ति ।