‘द लेजेण्ड् आफ् हनुमान ४’ इत्यस्मिन् एनिमेशनं अभिनेतानां स्वरस्य अनुसारं कृतम् अस्ति, येन दृश्यसन्दर्भस्य अभावं दृष्ट्वा अधिकं चुनौतीपूर्णं भवति

शरदः अवदत्- "एतया श्रृङ्खलायां ओटीटी-अन्तरिक्षे एनिमेशनं सुन्दरं आनयत्, भारतीय-शास्त्राणां महत्त्वं प्रदर्शयन्, भारतीय-ओटीटी-अन्तरिक्षे एनिमेशनं च क्रान्तिं कृतवान् । ये केऽपि 'द लेजेण्ड् आफ् हनुमान' इति प्रेक्षमाणाः सर्वेऽपि बुद्धि-भावनाम् अवाप्तवन्तः, मया च प्राप्ता।" felt the same.

प्रत्येकं प्रकरणं प्रेक्षकाणां मध्ये तां भावनां उद्दीपयति इति अभिनेता विश्वसिति । चतुर्थः ऋतुः कथानकविवर्तनैः परिपूर्णः अस्ति यत्र कुम्भकरणस्य महत्त्वं दृश्यते, हनुमानस्य रावणस्य च पार्श्वे ।

सः अपि अवदत् यत् – “स्वर-अभिनयः मुख-अभिनयस्य अपेक्षया दूरतरं आव्हानात्मकं भवति, तथा च एतत् एकं शिल्पं यत् प्रायः अचिन्त्यं भवति । इदानीं लोकप्रियतां प्राप्नोति इति दृष्ट्वा अहं बहु प्रसन्नः भवति। ‘द लेजेण्ड् आफ् हनुमान’ इत्यस्य भागः इति अविश्वसनीयतया गर्वितः अस्मि।"

ग्राफिक इण्डिया इत्यस्य सहसंस्थापकः मुख्यकार्यकारी च शरददेवराजनः अवदत् यत् – “सीजन 4 इत्यस्मिन् वयं कुम्भकरणस्य इन्द्रजीतस्य च अपारधमकीद्वयस्य विरुद्धं अस्माकं नायकानां कृते युद्धानां महान् समुच्चये गोतां कुर्मः। एतेषु प्रत्येकं युद्धेषु हनुमानस्य अपि शक्तिस्य अर्थस्य विषये नूतनानि सत्यानि अन्वेष्टुं, सफलतायै स्वस्य अपारं बलं कथं प्रयोक्तव्यं इति च स्वस्य अन्तः अवलोकनस्य आवश्यकता भविष्यति।

‘द लेजेण्ड् आफ् हनुमान ४’ इति चलच्चित्रं जूनमासस्य ५ दिनाङ्के डिज्नी+ हॉटस्टार इत्यत्र प्रदर्शितं भविष्यति।