"वास्तवमेव रूढिवादी" मॉर्मन-परिवारे पालितः, नेब्रास्का-नगरे द्विवर्षीयं मिशनं अपि कृतवान्, सः चर्चतः स्वस्य प्रस्थानस्य विषये मुखरः अस्ति इति mirror.co.uk इति वृत्तान्तः।

पीपुल् पत्रिकायाः ​​सह वार्तालापं कुर्वन् सः अवदत् यत् - "स्पष्टतया मॉर्मोनधर्मस्य केचन भागाः सन्ति येषां विषये अहं बहु प्रबलतया हानिकारकाः इति अनुभवामि, विशेषतः अस्माकं समलैङ्गिकयुवकानां कृते।"

सः अपि अवदत् यत् "अहं भिन्नमार्गे अस्मि। मम सत्यस्य अनुसरणं कर्तुं मया आत्मनः प्रेम्णः पर्याप्तः भवितुम् अर्हति।"

२०१८ तमे वर्षे रेनॉल्ड्स् इत्यनेन LGBTQ+ युवानां समर्थनार्थं LOVELOUD फाउण्डेशनस्य स्थापना कृता, यत् सः धर्मेण सह "सदैव संघर्षं कृतवान्" इति ।

स्वस्य अतीतस्य विषये चिन्तयन् सः अवदत् यत् सः २० वर्षाणि ३० वर्षाणि च धर्मे "वास्तवमेव क्रुद्धः" इति अनुभवन् व्यतीतवान्, यतः सः मन्यते यत् सः मॉर्मन-चर्चेन "प्रलोभितः" इति

सः स्वीकृतवान् यत् "मया व्यक्तिगतरूपेण तस्मात् यत् हानिः अभवत् तत् बहु दृष्टम्, परन्तु मम परिवारस्य कृते अपि अविश्वसनीयतया उत्तमं कार्यं करोति इव आसीत्, ते च सर्वे स्वस्थाः, प्रसन्नाः व्यक्तिः सन्ति।

रेनॉल्ड्स् स्वस्य धार्मिकभूतकालस्य विषये न पुनः क्रुद्धः अस्ति यत् "यथा यथा अहं वृद्धः अभवम्, तथैव अहं तस्य विषये न क्रुद्धः अस्मि। यदि कस्यचित् कृते किमपि कार्यं करोति तर्हि तत् वस्तुतः अद्भुतं दुर्लभं च, अहं च गडबडं कर्तुम् न इच्छामि।" इदम्‌।"