अस्मिन् मण्डले ५९- उधमपुरपश्चिमस्य चत्वारि विधानसभाक्षेत्राणि सन्ति; 60- उधमपुर पूर्व; ६१-चेनानी; तथा ६२-रामनगर (एससी) कुल ४,२२,२९८ पञ्जीकृतमतदातारः सन्ति, येषु २,२१,२६२ पुरुषाः, २,०१,०३६ महिलाः च सन्ति ।

मतदातानां मतदानं वर्धयितुं तथा च सुनिश्चितं कर्तुं यत् प्रत्येकः मतदाता सहजतया स्वस्य मताधिकारस्य प्रयोगं कर्तुं शक्नोति भारतीयनिर्वाचन आयोगेन सम्पूर्णे मण्डले ६५४ मतदानकेन्द्राणि स्थापितानि येषु गुलाबी मतदानकेन्द्राणि, युवा मतदानकेन्द्राणि, पीडब्ल्यूडी मानवयुक्ताः मतदानकेन्द्राणि, हरितमतदानकेन्द्राणि, अद्वितीयमतदानकेन्द्राणि, आदर्शमतदानकेन्द्राणि च ।

एसी ५९- उधमपुरपश्चिमे १८४ मतदानकेन्द्रैः सह १,१५,६५५ मतदातारः (५९,७२६ पुरुषाः ५५,९२९ महिलाः च) सन्ति ।

तथैव ६०- उधमपुरपूर्वे १,००,६९० मतदाताः पञ्जीकृताः, येषु ५२,६११ पुरुषाः, ४८,०७९ महिलाः च सन्ति । निर्वाचनक्षेत्रे कुलम् १५७ मतदानकेन्द्राणि स्थापितानि सन्ति ।

तथैव ६१-चेनानीविधानसभाक्षेत्रे १,०९,१७४ मतदाताः सन्ति येषु ५७,७४६ पुरुषाः, ५१,४२८ महिलाः च सन्ति । अस्य निर्वाचनक्षेत्रस्य मतदातानां सुविधायै १५५ मतदानकेन्द्राणि स्थापितानि सन्ति ।

62- रामनगर(अनुसूचित जाति) विधानसभा निर्वाचनक्षेत्रे 96,779 मतदाताजनसंख्या अस्ति। तेषु ५१,१७९ पुरुषाः, ४५,६०० महिलाः च सन्ति । निर्वाचनक्षेत्रे १५८ मतदानकेन्द्राणि स्थापितानि सन्ति,

सम्प्रति अस्मिन् मण्डले पञ्जीकृताः हिजड़ाः मतदाताः नास्ति ।