चतुर्णां शावकानां मध्ये न्यूनातिन्यूनं त्रयः स्वस्थाः सन्ति, एकः तु दुर्बलः अस्ति ।

एतेन इटावा सफारी उद्याने सिंहानां संख्या १६ यावत् वर्धिता अस्ति ।

सफारीनिदेशकः अनिलपटेलः अवदत् यत् गुजराततः आगतः कान्हा इति पुरुषसिंहेन सह सिंहमहिलायाः संभोगः २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य १२ दिनाङ्कतः १५ फरवरीपर्यन्तं अभवत् ।

२०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य १२ दिनाङ्के इटावा-सफारी-उद्याने अपि जन्म प्राप्य नीर्जा प्रथमवारं शावक-प्रसवम् अकरोत् ।

सफारी सूत्रेषु उक्तं यत् नीर्जा स्वस्य सर्वेषां शावकानां पूर्णं पालनं कुर्वती अस्ति। ते मातुः दुग्धं पिबितुं निरन्तरं प्रयतन्ते, यत् सकारात्मकं लक्षणम् अस्ति।

सामान्यतया प्रथमवारं मातरः अनुभवस्य अभावात् शावकानां पालनं कर्तुं असमर्थाः भवन्ति इति सूत्रेषु उक्तम्।

सफारी-कर्मचारिणः सफारी-पार्कस्य सल्लाहकारस्य सी.एन. भुवा, उपमुख्य पशु चिकित्सा अधिकारी आर. सिंह एवं पशु चिकित्सक रोबिन सिंह यादव एवं शैलेन्द्र सिंह।

अस्मिन् वर्षे आरम्भे बृहत्बिडालानां मृत्योः प्रवाहस्य अनन्तरं तूफानस्य दृष्टौ स्थितः सफारी-उद्यानः एप्रिल-मासे सुखदं आश्चर्यं जनयति स्म यदा १२ दुर्लभानां हिमालयीय-ग्रिफन्-गृध्राणां समूहः दृष्टः

हिमालयस्य गृध्रः (Gyps Himalayensis) अथवा हिमालयस्य ग्रिफन् गृध्रः हिमालयस्य, तत्समीपस्थस्य तिब्बतीपठारस्य च मूलनिवासी पुरातनविश्वस्य गृध्रः अस्ति ।

मानवजातेः ज्ञातेषु बृहत्तमेषु पुरातनविश्वस्य गृध्रद्वयेषु अन्यतमम् अस्ति, IUCN-लालसूचौ 'समीपं खतरे' इति सूचीकृतम् अस्ति ।