कामजोङ्ग (मणिपुर) [भारत], मणिपुरस्य कामजोङ्ग-नगरे बुधवासरे रिक्टर-परिमाणेन ३.४ तीव्रतायां भूकम्पः आगतवान् इति राष्ट्रियभूकम्पविज्ञानकेन्द्रस्य सूचना अस्ति।

भूकम्पस्य केन्द्रं अक्षांशं २४.७२ उत्तरं, देशान्तरं ९४.२५ पूर्वं च ४० किलोमीटर् गभीरता च आसीत् इति एनसीएस-संस्थायाः कथनम् अस्ति ।

अद्य सायं ५:३२ वादने भूकम्पः अभवत् इति एनसीएस-संस्थायाः सूचना अस्ति ।

"EQ of M: 3.4, On: 12/06/2024 17:32:12 IST, Lat: 24.72 N, Long: 94.25 E, Depth: 40 Km, Location: Kamjong, Manipur," एनसीएस इत्यनेन 12/06/2024 17:32:12 IST, Lat: 24.72 N, Long: 94.25 E, Depth: 40 Km, Location: Kamjong, Manipur, इति पोस्ट् मध्ये उक्तम् 'X' इति ।

अधिकविवरणं प्रतीक्षते।

ततः पूर्वं जूनमासस्य द्वितीये दिने मणिपुरस्य चण्डेल-नगरे प्रातःकाले ३.५ तीव्रतायां भूकम्पः आगतवान् इति राष्ट्रियभूकम्पविज्ञानकेन्द्रस्य सूचना अस्ति

भूकम्पस्य केन्द्रं अक्षांशं २३.९ उत्तरं तथा देशान्तरं ९४.१० पूर्वे ७७ किलोमीटर् गभीरता च आसीत् इति एनसीएस-संस्थायाः कथनम् अस्ति ।

एनसीएस-संस्थायाः सूचना अस्ति यत् रविवासरे प्रातः २:२८ वादने (IST) अयं भूकम्पः अभवत् ।

"EQ of M: 3.5, On: 02/06/2024 02:38:50 IST, Lat: 23.91 N, Long: 94.10 E, Depth: 77 Km, Location: Chandel, Manipur," इति एनसीएस इत्यनेन 02/06/2024 इत्यस्य पोस्ट् मध्ये उक्तम् 'X' इति ।