मुम्बई, ११ जुलै २०२४ : ३६० वन इत्यनेन आवश्यकानुमोदनानां अधीनम्, स्वस्य सम्पत्तिप्रबन्धनव्यापारस्य (३६० वन सम्पत्तिः) मुख्याधिकारीरूपेण राघव अयिङ्गरस्य नियुक्तिः घोषिता। राघवः वित्तीयसेवाक्षेत्रे दशकत्रयाधिकस्य समृद्धानुभवेन सह आगच्छति। ३६० वन एसेट् इत्यत्र सम्मिलितुं पूर्वं सः एक्सिस एसेट् मैनेजमेण्ट् इत्यत्र अध्यक्षः मुख्यव्यापारपदाधिकारी च रूपेण कार्यं कृतवान्, यत्र सः खुदरा-संस्थागतविक्रयणं, विपणनं, डिजिटलं, व्यापारगुप्तचरं, जनसम्पर्कं, निवेशकसेवा च नेतृत्वं कृतवान् तस्य विस्तृतानुभवे आईसीआईसीआई प्रूडेन्शियल एसेट् मैनेजमेण्ट् तथा टाटा एसेट् मैनेजमेण्ट् इत्येतयोः सह महत्त्वपूर्णकार्यकालः अन्तर्भवति ।

राघवः 360 ONE Asset इत्यस्य सामरिकदिशां विकासकार्यक्रमं च सुदृढं करिष्यति तथा च संस्थायाः विपण्यां उपस्थितिं वर्धयितुं निवेशदलैः सह निकटतया कार्यं करिष्यति। सः समग्रव्यापाररणनीतिं चालयिष्यति, उत्पादसमूहस्य तथा विविधवितरणरणनीतयः डिजाइनं करिष्यति, विभिन्नबाजाराणां समर्थनं कुर्वतां अन्तर्राष्ट्रीयदलानां लाभं लप्स्यते, संस्थागतनिवेशकैः सह चर्चायाः नेतृत्वं करिष्यति च। सः जोखिमप्रबन्धने, अनुपालने, नियामककार्येषु च गभीरं संलग्नः भविष्यति ।

नियुक्तिविषये टिप्पणीं कुर्वन् 360 ONE इत्यस्य संस्थापकः, एमडी, मुख्यकार्यकारी च करणभगतः अवदत् यत्, “राघवस्य विस्तृतः अनुभवः, सम्पत्तिप्रबन्धने प्रदर्शितः अभिलेखः च भारते अल्टरनेट्-संस्थायां अग्रणीरूपेण अस्माकं स्थितिं अधिकं सुदृढां करिष्यति |. विभिन्नेषु विपण्यखण्डेषु तस्य संपर्कः, नूतनानां उत्पादानाम् वितरणरणनीतीनां च रणनीतिककार्यन्वयनं च अस्माकं विकासं चालयिष्यति तथा च निवेशकानां कृते असाधारणं मूल्यं प्रदातुं अस्माकं क्षमतां वर्धयिष्यति।”.

360 ONE Asset इत्यस्य CEO designated राघव Iyengar इत्यनेन उक्तं यत्, “360 ONE Asset इत्यनेन सशक्तं नवीनता, प्रदर्शनोन्मुखं च व्यवसायं निर्मितम्। तेषां अत्यन्तं सहकारिसंस्कृतिः, कार्यप्रदर्शनस्य वितरणस्य च भिन्नः दृष्टिकोणः अस्ति । तेषां अद्वितीयं, व्यापकं मञ्चं वृद्धेः अग्रिमपदं चालयितुं प्रचण्डान् अवसरान् प्रदाति। अहं 360 ONE इत्यस्य सम्पत्तिप्रबन्धनव्यापारस्य नेतृत्वं कर्तुं, प्रतिभाशालिना सफलेन च दलेन सह निकटतया कार्यं कर्तुं उत्साहितः अस्मि” इति ।

360 ONE Asset एकः वैकल्पिक-केन्द्रितः सम्पत्ति-प्रबन्धन-संस्था अस्ति यस्य प्रबन्धनाधीन-सम्पत्तयः $8.7 अरब* अस्ति । इदं ३६० ONE समूहस्य भागः अस्ति यस्य प्रबन्धने ५६ अरब डॉलर* तः अधिका सम्पत्तिः अस्ति । 360 ONE Asset इत्यस्य विभेदित-उत्पाद-समूहे वैकल्पिक-निवेश-निधिः, पोर्टफोलियो-प्रबन्धन-सेवाः, तथा च म्युचुअल्-निधिः च सन्ति, येषु सार्वजनिक-निजी-इक्विटी, निजी-ऋण-, वास्तविक-सम्पत्त्याः च सम्पत्ति-वर्गाः सन्ति गहनं डोमेनज्ञानं, भारतीयबाजारानां दृढबोधेन, अत्यन्तं अनुभविना निवेशदलेन च 360 ONE Asset निवेशकानां कृते समीचीनजोखिमसमायोजितं अल्फां निर्मातुं केन्द्रितम् अस्ति।

*३१ मार्च २०२४ दिनाङ्कस्य अनुसारम्

(अस्वीकरणम् : उपर्युक्तं प्रेसविज्ञप्तिः एच् टी सिण्डिकेशनद्वारा प्रदत्ता अस्ति, अस्याः सामग्रीयाः सम्पादकीयदायित्वं न गृह्णीयात्।)।