जम्मू/श्रीनगर, गुरुवासरे कश्मीरे तापतरङ्गस्य स्थितिः निरन्तरं वर्तते यत्र श्रीनगरे अधिकतमं तापमानं ३५.७ डिग्री सेल्सियसः अभवत्, यत् सामान्यतः षट् पाख्यं अधिकं भवति, जुलैमासे २५ वर्षेषु सर्वाधिकं भवति इति अधिकारिणः अवदन्।

१९९९ तमे वर्षे जुलैमासे अस्मिन् नगरे ३७ डिग्री सेल्सियसस्य उच्चतमता आसीत् ।

श्रीनगरं दिल्ली (३१.७ डिग्री सेल्सियस), कोलकाता (३१ डिग्री सेल्सियस), मुम्बई (३२ डिग्री सेल्सियस), बेङ्गलूरु (२८ डिग्री सेल्सियस) इत्येतयोः अपेक्षया अधिकं उष्णम् आसीत् ।

उपत्यकायाः ​​अन्येषु भागेषु अपि तप्ततापमानं दृश्यते, काजीगुण्ड्-नगरे ३२.८ डिग्री सेल्सियसः, कुपवाडा-नगरे ३५.२ डिग्री सेल्सियसः च उच्चतमता अभवत् इति अधिकारिणः अवदन्

विगतसप्ताहेषु उपत्यकायां तापमानं वर्धमानं, तप्ततापं च अनुभवति, येन अनेकेषु क्षेत्रेषु जलस्य अभावः अभवत् ।

स्वास्थ्यविभागेन तापतरङ्गस्य परिस्थितेः निवारणाय सल्लाहपत्राणि जारीकृतानि सन्ति। विद्यालयशिक्षाविभागेन पूर्वमेव उपत्यकायाः ​​सर्वेषां विद्यालयानां कृते ८ जुलैतः १० दिवसीयं ग्रीष्मकालीनावकाशः घोषितः अस्ति।

उष्णतायाः मध्ये जनाः अन्तःगृहे एव स्थातुं रोचन्ते ।

शुक्रवासरे किञ्चित् विरामस्य सम्भावना वर्तते यतः मौसमविभागेन अनेकस्थानेषु लघुतः मध्यमवृष्टेः वा वज्रपातस्य वा व्यत्ययेन पूर्वानुमानं कृतम् अस्ति।

जम्मू-कश्मीरे शुक्रवासरे शनिवासरे च अनेकस्थानेषु मध्यमवृष्टिः, कतिपयेषु स्थानेषु च प्रचण्डवृष्टिः अपि सम्भावना वर्तते इति मौसमकार्यालयेन उक्तम्।

रविवासरे लघुवृष्टिः सम्भवति। ८ जुलैतः १० पर्यन्तं उष्णं आर्द्रं च मौसमं सम्भवति, जम्मूविभागे विकीर्णवृष्टिः, वज्रवृष्टिः च सम्भवति इति उक्तम्।

मौसमकार्यालयेन रविवासरपर्यन्तं दुर्बलक्षेत्रेषु आकस्मिकजलप्रलयस्य भूस्खलनस्य च चेतावनी अपि दत्ता अस्ति तथा च निवासिनः सावधानतां ग्रहीतुं सल्लाहः दत्तः।

"नीचक्षेत्रेषु अस्थायीजलप्रवाहः भवितुम् अर्हति तथा च कतिपयेषु स्थानेषु विद्युत्सहितं मध्यमवज्रपातः अपि सम्भवति" इति सल्लाहपत्रे उक्तम्।

तया निवासिनः नवीनतममौसमपूर्वसूचनानां अनुसरणं कुर्वन्तु इति सल्लाहं दत्तवान्।

पुलिसैः सल्लाहपत्रमपि जारीकृतं यत् नदीषु, धारासु च जलस्तरस्य वर्धने महत्त्वपूर्णं जोखिमं भवति इति चेतावनी दत्ता।

ते जनान् द्रुतप्रवाहितजलयोः तरणं परिहरन्तु, मौसमसचेतनानां विषये सूचिताः भवन्तु, आपत्कालीनयोजनां कुर्वन्तु, आवश्यकतायां निष्कासनस्य आदेशान् अनुसरणं च कर्तुं सल्लाहं दत्तवन्तः

निवासिनः सहायार्थं १०० सङ्ख्यां आह्वयितुं आग्रहं कृतवन्तः। /अब SZM