नवीदिल्ली [भारत], आम आदमी दलेन सोमवासरे राज्ये आगामिविधानसभानिर्वाचनं दृष्ट्वा असमदेशे तत्कालं प्रभावेण दलस्य विघटनस्य घोषणा कृता।

स्वस्य आधिकारिकं X-हन्डलं गृहीत्वा दलेन उक्तं यत्, "असम-देशे आगामिनिर्वाचनात् पूर्वं दलस्य सुदृढीकरणस्य आवश्यकतां दृष्ट्वा आम आदमीदलः एतेन असमराज्ये वर्तमानं संगठनं तत्कालं प्रभावेण विघटयति।

तत्र अपि उक्तं यत्, "यावत् नूतना संगठनात्मकसंरचनायाः घोषणा न भवति तावत् राज्यस्य अध्यक्षः, राज्यसचिवः, राज्यकोषाध्यक्षः च स्वपदं धारयिष्यन्ति" इति ।

दलसङ्गठनस्य पुनर्गठनार्थं निम्नलिखितनेतृभिः सह कार्यसमितिः गठितवती इति अपि दलेन सूचितम्- डॉ भबेन चौधरी (संयोजक), मनोज धनोवर (सहसंयोजक), राजीव सैकिया, मामुन इमदादुल हक चौधरी, ऋषिराज कौण्डिन्या, अनुरूप डेकराजा।

२०२६ तमे वर्षे राज्ये विधानसभानिर्वाचनं भविष्यति ।

अस्मिन् मासे प्रारम्भे असमस्य मुख्यमन्त्री भाजपानेता च हिमन्तविश्वसर्मा राज्ये २०२६ तमे वर्षे विधानसभानिर्वाचने भाजपानेतृत्वेन एनडीए-पक्षस्य विजये विश्वासं प्रकटितवान्।

मुख्यमन्त्री अवदत् यत्, "राज्ये २०२६ तमे वर्षे विधानसभानिर्वाचने ९०-१०० विधानसभासीटानि प्राप्तुं भाजपा तस्याः सहयोगीदलानां च लक्ष्यं कृतम् अस्ति।"

भारतीयजनतापक्षः ११ लोकसभाक्षेत्रेषु निर्वाचनं कृत्वा नव आसनानि प्राप्तवान् आसीत्, तस्य मित्रपक्षः आसोमगणपरिषदः (एजीपी) द्वौ सीटौ प्रतिस्पर्ध्य एकं सीटं प्राप्तवान्, संयुक्तजनदलस्य उदारपक्षः (यूपीपीएल) एकं सीटं प्रतिस्पर्ध्य आसनं प्राप्तवान् असमस्य कुल १४ लोकसभाक्षेत्रेषु काङ्ग्रेस-नेतृत्वेन INDIA-खण्डः राज्ये त्रीणि आसनानि प्राप्तवान् ।

असमविधानसभायाः निर्वाचनक्षेत्राणां संख्या १२६ अस्ति ।