नवीदिल्ली [भारत], राउस् एवेन्यू न्यायालयेन गुरुवासरे तस्य वैद्यस्य वक्तव्यं अभिलेखितं यः १९८४ तमे वर्षे सिक्खविरोधिदङ्गानां समये यस्य हस्तद्वयं भग्नं जातम्, तस्मै चिकित्साप्रमाणपत्रं निर्गतवान्।सः मतं दत्तवान् यत् चोटस्य स्वरूपं दुःखदम् अस्ति।

एषः विषयः १९८४ तमे वर्षे जनकपुरी-विकासपुरीक्षेत्रेषु दङ्गानां प्रकरणद्वयेन सम्बद्धः अस्ति ।न्यायालयेन पूर्वकाङ्ग्रेससांसदः सज्जनकुमारं हत्यायाः अपराधात् मुक्तं कृतम् आसीत्

विशेषन्यायाधीशः (सांसद-विधायकः प्रकरणाः) कावेरी बावेजा इत्यनेन डॉ राकेशकुमारशर्मा इत्यस्य वक्तव्यं अभिलेखितं यत् १९८४ तमे वर्षे नवम्बरमासस्य १५ दिनाङ्के दीनदयाल उपाध्यायचिकित्सालये हरविन्दरसिंहकोहली इत्यस्मै चिकित्साप्रमाणपत्रं जारीकृतवान् यः एकस्मिन् प्रकरणे शिकायतकर्ता आसीत्

डॉ. शर्मा अवदत् यत् १९८४ तमस्य वर्षस्य नवम्बर्-मासस्य १५ दिनाङ्के सः हरविन्दरसिंहकोहली इत्यस्मै चिकित्साप्रमाणपत्रं निर्गतवान्, तस्मिन् च उल्लेखितवान् यत् तस्य दक्षिणवामहस्तयोः भङ्गः अभवत्, तस्य दक्षिणस्कन्धः अपि अभवत् चिकित्साप्रमाणपत्रस्य आधारेण सः चोटस्य स्वरूपं दुःखदं इति मतं दत्तवान् ।

न्यायालयेन सज्जनकुमारं २३ अगस्तदिनाङ्के विमोचनं कृतम् आसीत्।दङ्गा इत्यादिसम्बद्धेषु अन्येषु अपराधेषु विवेचनं प्रवर्तयिष्यते।

जनकपुरीप्रकरणं सोहनसिंहस्य जामाता अवतारसिंहस्य च द्वयोः सिक्खयोः वधस्य सम्बन्धी अस्ति ।तथा च द्वितीयः प्रकरणः विकासपुरीपुलिसस्थाने १९८४ तमस्य वर्षस्य नवम्बरमासस्य २ दिनाङ्के गुरचरणसिंहस्य दहनसम्बद्धः प्रकरणः पञ्जीकृतः .

न्यायालयेन सज्जनकुमारस्य विरुद्धं आईपीसी १४७ (दङ्गानां दण्डः), १४८ (दङ्गा, घातकशस्त्रेण सशस्त्रः), १४९ (अपराधः तस्याः सभायाः साधारणवस्तुनः अभियोजने अवैधसभायाः केनापि सदस्येन क्रियते) धाराभिः अन्तर्गतं आरोपाः निर्मिताः आसन् , १५३ (विभिन्नसमूहानां मध्ये वैरस्य प्रचारः), २९५ (कस्मिन् अपि वर्गस्य धर्मस्य अपमानस्य अभिप्रायेन, पूजास्थानं क्षतिं वा दूषणं वा), ३०७ (हत्यायाः प्रयासः), ३०८ (दोषपूर्णहत्यायाः प्रयासः), ३२३ (सम्बद्धः स्वेच्छया आहतस्य दण्डः), ३९५ (Dacoity कृते दण्डः) तथा ४२६ (Punishment for mischief) इत्यादयः ।

परन्तु भारतीयदण्डसंहिता (IPC) इत्यस्य अपराधेषु U/S 302 (Punishment for Murder) तथा 325 (Punishment for voluntarily causing grievous hart) इति अपराधेषु न्यायालयेन तस्य मुक्तिं कर्तुं आदेशः दत्तः

विशेषन्यायालयेन आरोपानाम् निर्माणस्य आदेशं दत्त्वा उक्तं यत् "अस्याः न्यायालयस्य प्रथमदृष्ट्या मतं यत् अभियोजनपक्षेण अभिलेखे स्थापिताः मौखिकाः दस्तावेजाः च प्रमाणाः पर्याप्ताः सन्ति यत् शतशः जनाः युक्तः अवैधः सभा वा जनसमूहः वा घातकैः सज्जः च अस्ति" इति नवादा-नगरस्य गुलाबबाग-नगरे स्थितस्य गुरुद्वारस्य समीपे १९८४ तमे वर्षे नवम्बर्-मासस्य प्रथमे दिने दण्डाः, लोहदण्डाः, इष्टकाः, पाषाणाः इत्यादयः शस्त्राणि एकत्रितानि आसन् ।

न्यायालयेन अवलोकितं यत् अभियुक्तः सज्जनकुमारः अपि उक्तजनसमूहस्य भागः अस्ति तथा च उक्तजनसमूहस्य सामान्यं उद्देश्यं उपर्युक्तगुरुद्वारां अग्निना प्रज्वलितुं तत्र स्थितान् वस्तूनि दग्धुं लुण्ठयितुं च तथा च दग्धं नाशं च आसीत् उक्तस्थाने स्थितानां सिक्खानाम् गृहाणि, तेषां वस्तूनि वा सम्पत्तिं वा क्षतिं कर्तुं, नष्टुं वा लुण्ठितुं वा तस्मिन् स्थाने निवसतां सिक्खानां वधार्थं तत्कालीनप्रधानमन्त्री श्रीमती एस. इन्दिरा गान्धी।

अतः दण्डनीय अपराधानां करणाय अभियुक्तस्य/सज्जनकुमारस्य विरुद्धं प्राइमा फेसी केसः निर्मितः भवति U/Ss 147/148/149/153A/295/307/308/323/325/395/436 IPC तथा उक्तानाम् अपराधानां कृते तस्य विरुद्धं आरोपाः तदनुसारं स्थापनीयाः इति निर्देशिताः। ततः परं, विकल्परूपेण, उपर्युक्तानाम् अपराधानां विषये धारा 107 IPC द्वारा परिभाषितस्य धारा 109 r/w 114 IPC द्वारा दण्डनीयस्य च सहायता-अपराधस्य आरोपः अपि अभियुक्तस्य मुख्य-आयोजकः इति अभियुक्तस्य विरुद्धं फ्रेमं कर्तुं निर्देशितः अस्ति अपराधस्थले उपस्थितः आसीत्, यदा तस्य प्रेरिताः अपराधाः अन्यैः अज्ञातैः अपराधिभिः कृताः आसन् ।

परन्तु यावत् १९८४ तमस्य वर्षस्य नवम्बर्-मासस्य २ दिनाङ्कस्य घटनायाः समये कृताः अपराधाः, ये तस्मिन् तिथौ काङ्ग्रेस-समीपे वा बहिः वा समागतानां जनसमूहस्य वा जनसमूहस्य वा सदस्यानां हस्तेन सोहनसिंह-अवतारसिंहयोः हत्यायाः विषये सन्ति उत्तमनगरे पार्टीकार्यालये, तथा च उक्तघटनायां शिकायतकर्ता हरविन्दरसिंहेन प्राप्ताः चोटाः अपि सम्बद्धाः सन्ति, उक्तघटनायां क्रमशः U/S 302 तथा 325 IPC अपराधानां कृते अभियुक्तस्य मुक्तिः क्रियते येषां कारणानां कारणात् पूर्वमेव चर्चा कृता अस्ति एषः आदेशः इति न्यायालयेन उक्तम्।

अस्मिन् प्रकरणे सज्जनकुमारस्य कृते एडवो अनिल शर्मा, एस ए हाशमी, अनुज शर्मा च उपस्थितौ।