जमशेदपुरस्य काम्या कार्तिकेयनः १६ वर्षीयः पर्वतारोही नेपालपक्षतः एवरेस्टपर्वतस्य आरोहणं कृत्वा कनिष्ठतमः भारतीयः अभवत् इति टाटा स्टील एडवेञ्चर् फाउण्डेशन (टीएसएएफ) गुरुवासरे अवदत्।

तस्याः प्रयासस्य समर्थनं कृत्वा टीएसएएफ-सङ्घस्य एकः अधिकारी अवदत् यत् काम्या वा स्वपित्रा सह भारतीयनौसेनायाः सेनापतिः एस कार्तिकेयन् पृथिव्याः सर्वोच्चशिखरस्य यात्रायाः समये आसीत्।

बालिका तस्याः पित्रा सह मे २० दिनाङ्के ८८४८ मीटर् ऊर्ध्वं शिखरं प्राप्तवन्तौ ।

"एतावत् अल्पवयसि एवरेस्ट् पर्वतस्य शिखरं प्राप्तुं काम्या कार्तिकेयनस्य असाधारणसाधनायाः विषये वयं अविश्वसनीयतया गर्विताः स्मः। तस्याः यात्रा दृढतायाः, सावधानीपूर्वकं सज्जतायाः, अटलस्य च दृढनिश्चयस्य th भावनायाः प्रमाणम् अस्ति इति टीएसएएफ-अध्यक्षः चाणक्य चौधरी विज्ञप्तौ अवदत्।

काम्या प्रधानमन्त्री राष्ट्रीय बाल शक्तिपुरस्कारस्य प्राप्तकर्ता आसीत्, यत् बालकानां असाधारणसिद्ध्यर्थं प्रदत्तः पुरस्कारः आसीत् ।