नवीदिल्ली, देशे सर्वत्र १५० मुख्यजलाशयेषु उपलभ्यमानं जलं तेषां कुलजीवभण्डारणक्षमतायाः केवलं २० प्रतिशतं यावत् डुबति इति केन्द्रीयजलआयोगस्य सूचना अस्ति।

विगतसप्ताहद्वयं यावत् जलाशयाः कुलजीवभण्डारक्षमतायाः २१ प्रतिशतं भवन्ति स्म, ततः पूर्वसप्ताहे २२ प्रतिशतं भवति स्म ।

केन्द्रीयजलआयोगेन भारते १५० प्रमुखजलाशयेषु जीवितभण्डारणस्तरस्य महती न्यूनता ज्ञाता अस्ति ।

नवीनतमस्य CWC बुलेटिनस्य अनुसारं उपलब्धः कुलजीवभण्डारः ३६.३६८ अरबघनमीटर् (BCM) अस्ति यत् एतेषां जलाशयानाम् कुलजीवभण्डारक्षमतायाः केवलं २० प्रतिशतं भवति

गतवर्षस्य समानकालस्य ४६.३६९ अरब घनमीटर् (बीसीएम) इत्यस्मात् एतत् महती न्यूनता अस्ति तथा च ४२.६४५ बीसीएम इत्यस्य सामान्यभण्डारणात् अपि न्यूनम् अस्ति

एतेषां जलाशयानाम् कुलजीवभण्डारक्षमता १७८.७८४ बीसीएम अस्ति, यत् देशे २५७.८१२ बीसीएम इति अनुमानितस्य कुलजीवभण्डारक्षमतायाः प्रायः ६९.३५ प्रतिशतं भवति

हिमाचलप्रदेशः, पञ्जाबः, राजस्थानः च समाविष्टः अस्य उत्तरप्रदेशस्य १० जलाशयेषु कुलजीवभण्डारणक्षमता १९.६६३ बीसीएम अस्ति । सम्प्रति तत्र भण्डारणस्तरः ५.२३९ बीसीएम अथवा क्षमतायाः २७ प्रतिशतं भवति ।

असम, झारखण्ड, ओडिशा, पश्चिमबङ्ग, त्रिपुरा, नागालैण्ड्, बिहार च सहितस्य पूर्वक्षेत्रे २३ जलाशयेषु कुलजीवभण्डारणक्षमता २०.४३० ई.पू.

वर्तमान भण्डारणस्तरः ३.६४३ बीसीएम अथवा क्षमतायाः १७.८३ प्रतिशतं भवति, यत् गतवर्षे अभिलेखितस्य १७.८४ प्रतिशतस्य अपेक्षया किञ्चित् न्यूनम् अस्ति ।

गुजरात-महाराष्ट्र-देशयोः पश्चिमक्षेत्रे ४९ जलाशयाः सन्ति, येषां कुलजीवभण्डारणक्षमता ३७.१३० बीसीएम अस्ति । परन्तु वर्तमानस्य भण्डारणं ७.४७१ बीसीएम अथवा क्षमतायाः २०.१२ प्रतिशतं भवति ।

उत्तरप्रदेशः, उत्तराखण्डः, मध्यप्रदेशः, छत्तीसगढः च समाविष्टाः अस्य मध्यक्षेत्रे २६ जलाशयेषु कुलजीवभण्डारणक्षमता ४८.२२७ बीसीएम अस्ति वर्तमान भण्डारणस्तरः ११.६९३ बीसीएम अथवा क्षमतायाः २४ प्रतिशतं भवति ।

अपरपक्षे आन्ध्रप्रदेशं, तेलङ्गाना, कर्णाटकं, केरलं, तमिलनाडुञ्च आच्छादितस्य दक्षिणप्रदेशस्य ४२ जलाशयेषु कुलजीवभण्डारणक्षमता ५३.३३४ बीसीएम अस्ति वर्तमान भण्डारणं ८.३२२ बीसीएम अथवा क्षमतायाः १६ प्रतिशतं भवति, यत् गतवर्षे २० प्रतिशतं न्यूनम् अस्ति ।

CWC इत्यस्य बुलेटिन् विभिन्ननदीबेसिषु मिश्रितं परिदृश्यं सूचयति । साबरमती, टपि, नर्मदा, ब्रह्मपुत्र बेसिनेषु सामान्यतः उत्तमं भण्डारणं दृश्यते यदा तु सामान्यभण्डारस्य समीपे गङ्गा, सिन्धु, माही, गोदावरी बेसिन इत्यादिषु दृश्यते

परन्तु कृष्ण, ब्राह्मणी, बैतरणी, महानदी, कावेरी इत्यादीनां अनेकाः कुण्डाः भण्डारणस्य अभावं अनुभवन्ति ।