हरिद्वार, त्रयः दिवसाः पूर्वं लापता १३ वर्षीयायाः बालिकायाः ​​हत्यायाः पूर्वं स्थानीयभाजपाकार्यकर्तृणा तस्य सहचरेन च सामूहिकबलात्कारः कृतः इति आरोपं कृत्वा अत्र राजमार्गे मृता प्राप्ता इति बुधवासरे पुलिसैः उक्तम्।

अत्र पतञ्जलिसंशोधनकेन्द्रस्य समीपे बहदराबादक्षेत्रे राजमार्गे मंगलवासरे प्रातःकाले शवः प्राप्तः इति ते अपि अवदन्।

मुख्य आरोपी आदित्यराज सैनी स्थानीय भाजपा ओबीसी मोर्चा सदस्य थे। राज्यस्य भाजपा महासचिवः आदित्यकोठारी इत्यनेन जारीकृते पत्रे उक्तं यत्, दलेन मंगलवासरे तस्य प्राथमिकसदस्यतायाः निष्कासनं कृतम्।

बालिकायाः ​​माता दावान् अकरोत् यत् आदित्यराजः ग्रामप्रमुखस्य पतिः अस्ति, सः स्वपुत्र्या सह सम्बन्धे आसीत्, या रविवासरे सायंकाले सहसा लापता अभवत्।

यदा सा तां स्वस्य मोबाईलफोने आहूतवती तदा आदित्यराजेन प्राप्तं यत् बालिका तस्य समीपे अस्ति इति। तदनन्तरं दूरभाषः निष्क्रियः अभवत् इति पीडितायाः माता स्वस्य शिकायतया अवदत्।

किशोरी परदिने प्रातः यावत् गृहं न प्रत्यागत्य महिला तस्य पुरुषस्य गृहं गता, यत्र अभियुक्तः सहभागी अमित सैनी अपि निवसति, परन्तु तां न प्राप्नोत्

यदा सा तस्मै अवदत् यत् सा प्रकरणं पुलिसं प्रति नेष्यामि तदा आदित्यराजः तस्याः उपरि दबावं दत्तवान् यत् यदि सा करोति तर्हि तां मारयिष्यामि इति धमकी अपि दत्तवती ।

बालिकायाः ​​माता तु पुलिसं समीपं गत्वा सोमवासरे लापतत्वस्य शिकायतां कृतवती।

मंगलवासरे शवस्य प्राप्तेः अनन्तरं महिला आरोपितवती यत् तस्याः पुत्र्याः सामूहिकबलात्कारः कृतः, आदित्यराजः अमितः च हता।

तस्याः शिकायतया आधारेण भारतीयदण्डसंहितायां, यौनअपराधात् बालसंरक्षणकानूनस्य च प्रासंगिकधाराभिः अन्तर्गतं सामूहिकबलात्कारस्य हत्यायाः च आरोपः कृतः इति एसपी प्रमेन्द्रडोभलः अवदत्।

डोभाल् इत्यनेन उक्तं यत् एषः विषयः गम्भीरः अस्ति, तस्य अन्वेषणार्थं पञ्च पुलिसदलानि निर्मिताः सन्ति।

आदित्यराजः गतविधानसभानिर्वाचने पार्टीटिकटं याचितवान् आसीत् ।