नवीदिल्ली, दिल्लीसर्वकारेण प्रायः १३ वर्षाणां अन्तरालस्य अनन्तरं पेट्रोल-सीएनजी-डीजलवाहनानां प्रदूषण-नियन्त्रण-प्रमाणपत्रशुल्कं वर्धितम् इति परिवहनमन्त्री कैलाशगहलोत् गुरुवासरे अवदत्।

द्विचक्रीयवाहनानां शुल्कं ६० रुप्यकात् ८० रुप्यकाणि यावत्, चतुर्चक्रीयवाहनानां च ८० रुप्यकात् १०० रुप्यकाणि यावत् वर्धितम् इति सः विज्ञप्तौ उक्तवान्।

गहलोट् इत्यनेन उक्तं यत् डीजलवाहनानां पीयूसी प्रमाणपत्राणां शुल्कं १०० रुप्यकात् १४० रुप्यकाणि यावत् संशोधितम् अस्ति।

दिल्लीसर्वकारः नगरस्य वायुगुणवत्तां निर्वाहयितुम्, सर्वाणि वाहनानि आवश्यकप्रदूषणमानकान् पूरयन्ति इति सुनिश्चित्य प्रतिबद्धः इति सः अवदत्।