११ जुलै गुरुवासरे दिल्ली उच्चन्यायालये श्रुताः महत्त्वपूर्णाः प्रकरणाः : १.

* आबकारी नीतिसम्बद्धस्य धनशोधनप्रकरणस्य जाँचस्य सन्दर्भे प्रवर्तननिदेशालयेन तस्मै जारीकृतस्य समनस्य चुनौतीं दत्तस्य मुख्यमन्त्री अरविन्द केजरीवालस्य याचिकायां ९ सितम्बर दिनाङ्के सुनवायीयै सूचीबद्धा।

* उच्चतमन्यायाधीशः अमितशर्मा आतङ्कवादवित्तपोषणप्रकरणे पृथक्तावादीनेता यासिन् मलिकस्य मृत्युदण्डं याचयन्त्याः राष्ट्रियजागृतिसंस्थायाः (एनआईए) याचिकायां श्रवणात् स्वं निवृत्तः।

* उच्चतमः डीडीए-उपाध्यक्षाय यमुना-नद्याः तटे, नदी-तटे, तथैव नदीयां प्रवहन्तीनां नालिकानां च सर्वाणि अतिक्रमणानि अवैधनिर्माणानि च दूरीकर्तुं निर्देशं दत्तवान्।

* भारतीयनागारिक सुरक्षासंहिता (बीएनएसएस) इति नूतनः कानूनः यः सीआरपीसी इत्यस्य स्थाने आपराधिकन्यायस्य परिवर्तनकारीयुगस्य सूचकः अस्ति तथा च एतादृशी व्यवस्थां प्रवर्धयति या पारदर्शी, उत्तरदायी, मौलिकरूपेण निष्पक्षतायाः न्यायस्य च सिद्धान्तैः सह सङ्गता भवति इति उच्चाधिकरणेन अवलोकितम्।

* HC इत्यनेन खाद्यसुरक्षानियामकस्य FSSAI इत्यस्य निर्णयस्य समर्थनं कृतम् यत् पान मसालापैकेजेषु स्वास्थ्यस्य चोटस्य विरुद्धं वैधानिकचेतावनीनां आकारं पूर्वस्य 3 मि.मी.तः लेबलस्य अग्रे 50 प्रतिशतं यावत् वर्धयितुं शक्यते।

* उच्चाधिकारी दिल्लीपुलिसं निर्देशितवान् यत् एतत् सुनिश्चितं करोतु यत् लापताबालकस्य प्रकरणस्य सूचनाप्राप्तेः तत्क्षणमेव जाँचः आरभ्यते तथा च २४ घण्टानां प्रतीक्षायाः अवधिः नास्ति।