मुम्बई, मुम्बईनगरस्य वर्लीनगरस्य ४६ वर्षीयस्य होटेलस्य मालिकस्य तस्य वृद्धस्य मातापितृणां च विरुद्धं पुलिसेन स्वपत्न्याः उपरि आक्रमणं कृत्वा मानसिकरूपेण यातनायाः आरोपेण प्रकरणं पञ्जीकृतम् इति बुधवासरे एकः अधिकारी अवदत्।

पीडिता स्वस्य शिकायतया उक्तवती यत् तस्याः पतिः तस्याः मातापितृभ्यः धनं याचितवान्, तस्याः विवाहेतरं सम्बन्धः अस्ति इति अपि शङ्का अस्ति इति सः अवदत्।

४३ वर्षीयायाः महिलायाः पतिना प्रह्लाद आडवाणी, तस्य ८५ वर्षीयः पिता सुन्दरगुर्दासः, माता मेनका (७८) इति परिचयः इति 13 जून दिनाङ्के शिकायतुं प्रवृत्ता इति पुलिसैः उक्तम्।

पीडितायाः पतिः गोवानगरे स्वस्य होटेल-रिसोर्ट-व्यापारस्य भागरूपेण विलासपूर्णं समुद्रतट-रिसोर्टं स्वामित्वं धारयति, चालयति च इति ते अवदन्।

तस्याः शिकायतया तस्य पत्नी शहाना उक्तवती यत् नवम्बर २०१२ तः २०२४ तमस्य वर्षस्य जूनमासस्य १२ दिनाङ्कपर्यन्तं तस्याः यातनाः कृताः, तदनन्तरं आपराधिकविश्वासभङ्गस्य, स्वेच्छया आहतस्य, इच्छया अपमानस्य च प्रकरणं पञ्जीकृतम् इति पुलिसैः उक्तम्।

अभियुक्तः होटेलधारकः स्वपत्न्याः उपरि विभिन्नेषु अवसरेषु आक्रमणं कृत्वा मानसिकरूपेण यातनाम् अकरोत् इति कथ्यते। सः तयोः विवाहसमये ५ लक्षरूप्यकाणां कटिघटिकायाः ​​अपि आग्रहं कृतवान्, तस्याः इच्छा तस्याः पित्रा पूर्णा इति एफआइआर-पत्रे उक्तम्।

२०१७ तमे वर्षे शिकायतकर्तायाः पिता मनालीनगरे स्वस्य सम्पत्तिं विक्रीतवान्, तदनन्तरं आडवाणी तस्य मातापितरौ च तस्मात् आयस्य भागं आग्रहयितुं आरब्धवन्तौ इति तत्र उक्तम्।

यतः पीडिता स्वपितुः सम्पत्तिभिः सह विच्छेदं कर्तुं न अस्वीकृतवती, तस्मात् आडवाणी तस्याः उपरि आक्रमणं कृत्वा शारीरिकं मानसिकं च यातनाम् अयच्छत् इति तत्र उक्तम्।

तस्याः शिकायतया पतिना अपि विवाहातिरिक्तसम्बन्धः इति शङ्का इति आरोपः कृतः ।