हॉकी ते चर्चा, फैमिलिया – ओलम्पिकक्रीडायाः पूर्वं हॉकी इण्डिया इत्यनेन आरब्धा विशेषश्रृङ्खला यत्र भारतीयहॉकीतारकाणां परिवारजना: गृहे एव समर्थनव्यवस्थायाः अन्वेषणं साझां कुर्वन्ति यत् खिलाडयः स्वस्वप्नानां अनुसरणं कर्तुं शक्नुवन्ति – इत्यनेन सह मुक्तचक्रवार्तालापेन अनीश्यश्रीजेशः उद्घाटितवान् क्रीडायां चॅम्पियनस्य यात्रायाः विषये अपि।

“वयं सहपाठिनः आसन्, २२ वर्षाणि यावत् परस्परं ज्ञातवन्तः च । अहं तस्मिन् समये क्रीडकः आसम्। तस्य सम्पूर्णयात्रा मया दृष्टा, यदा सः संघर्षं करोति स्म तदा एव । इदानीं तस्य लक्ष्यसिद्धिं द्रष्टुं महत्” इति ।

स्वयं आयुर्वेदिकवैद्यः अनीश्या पतिः दूरं भवति चेत् गृहे सर्वं परिचर्यायां स्वस्य करियरस्य जुगलबन्दी करोति, श्रीजेश इव सफलं करियरं प्राप्तुं परिवारस्य अविश्वसनीयं समर्थनं दर्शयति। “वास्तविकः संघर्षः तस्मात् दूरं समयं यापयितुं भवति। सः देशस्य कृते उत्तमं करोति अतः गृहे बालकानां पालनं मया न्यूनतमं कर्तुं शक्यते” इति सा विनयेन अवदत् ।

पेरिस् ओलम्पिकक्रीडायाः पूर्वं कोच्चिनगरे पुनः अपारः उत्साहः अस्ति यत्र श्रीजेशः निवसति इति अनीश्या अवदत्। “वयं सर्वे पेरिस् ओलम्पिकस्य कृते यथार्थतया उत्साहिताः स्मः, यत् तस्य चतुर्थं भविष्यति। एषः खलु विशेषः अस्ति, वयं सर्वे सुवर्णात् न्यूनं किमपि न अपेक्षयामः” इति ।

जूनियर इण्डिया-क्रीडकरूपेण स्वस्य दिवसान् सहितं प्रायः २० वर्षाणि यावत् चलितस्य स्वस्य करियरस्य विषये नॉस्टेल्जिकः अनीश्या २०१७ तमे वर्षे स्वस्य करियरस्य कृते धमकीकृतं जानु-चोटं सर्वाधिकं चुनौतीपूर्णं चरणं इति सूचितवान्

“२०१७ तमे वर्षे तस्य चोटः तस्य करियरस्य सर्वाधिकं चुनौतीपूर्णा आसीत् । सः पुनः क्रीडितुं न शक्नोति इति चिन्तितवान् । परन्तु सः बहुबलेन समर्पणेन च तत् स्वीकृतवान् अतः सः इदानीं यस्मिन् स्तरे अस्ति तस्मिन् स्तरे अस्ति । अस्माकं पुत्रस्य (श्रीअंशस्य) जन्मनः समयः एव आसीत् । अहं मन्ये अस्माकं पुत्रेण सह समयं व्यतीतवान् श्रीजेशः चोटचरणं सकारात्मकरूपेण दृष्टुं साहाय्यं कृतवान्” इति सा अवदत्।

२०२० तमस्य वर्षस्य टोक्यो-ओलम्पिक-क्रीडायां भारतीय-पुरुष-हॉकी-दलेन जर्मनी-देशं पराजय्य कांस्यपदकं प्राप्तम्, यत्र श्रीजेशः महत्त्वपूर्णां भूमिकां निर्वहति, येन राष्ट्राय विशेषतया च तस्य परिवाराय बहु आनन्दः प्राप्तः गृहे पुनः आनन्दस्य विषये वदन् अनीश्या अवदत् यत्, “सुखेन, गौरवेण, उपशमनेन च परिपूर्णः महान् क्षणः आसीत् । अहं न जानामि यत् सम्यक् भावः किम् आसीत् किन्तु अवश्यमेव अतीव विशेषः क्षणः आसीत् । व्यावसायिकरूपेण सः एव अस्माकं जीवनस्य बहुमूल्यः बहुमूल्यः च क्षणः आसीत्” इति ।

कस्मिन् अपि अभिजातक्रीडायां आयुः महत् कारकं भवति किन्तु ३६ वर्षीयः श्रीजेशः अद्यापि लाइववायररूपेण वर्तते, स्वस्य संक्रामकशक्तिं क्षेत्रे आनयति, तस्मिन् सर्वेषां मनोबलं च उत्थापयति।

“सः सर्वदा वदति यत् गोलकीपरस्य जीवनं मद्यं इव भवति । कालान्तरे ते अधिकं कार्यकुशलाः भवन्ति, गुणवत्ता च उत्तमाः भवन्ति । सः प्रतिदिनं सह उत्तमः भवितुम् प्रयतते” इति सा तस्य दृष्टिकोणं प्रशंसन्ती अवदत् ।

२०२३ तमे वर्षे एशियाईक्रीडायाः पूर्वं बेङ्गलूरुनगरे हॉकी इण्डियाद्वारा आयोजितस्य सुनेहरासफर-कार्यक्रमस्य विषये वदन्, यत्र क्रीडकानां जर्सी-प्राप्त्यर्थं मञ्चे क्रीडकानां परिवाराः आहूताः आसन्, अनीश्या अवदत् यत्, “बालकानाम् कृते एषः यथार्थतया सुन्दरः अनुभवः आसीत् यतः साधु मम कृते अपि। बालकाः अवगच्छन् यत् तेषां पिता कियत् महान् अस्ति। एतादृशस्य आयोजनस्य आयोजनार्थं हॉकी इण्डिया इत्यस्य धन्यवादं ददामि” इति ।