नवीदिल्ली [भारत], हॉकी इण्डिया शनिवासरे दिग्गजक्रीडापत्रकारस्य हरपालसिंहबेदी इत्यस्य निधनस्य शोकं कृतवान्। सः शनिवासरे प्रातः नवदिल्लीनगरे स्वर्गं गतः। सः ७२ वर्षीयः आसीत् ।

अस्मिन् व्यवसाये दशकत्रयाधिकं कार्यं कृत्वा हरपालसिंहबेडी अन्येषु प्रमुखेषु अन्तर्राष्ट्रीयक्रीडाकार्यक्रमेषु अष्टौ ओलम्पिकक्रीडाः नव एशियाईक्रीडाः च कवरं कृतवान् आसीत् भारते आयोजितस्य प्रतिष्ठितस्य FIH Men's Hockey World Cup इत्यस्य त्रयः अपि संस्करणाः अपि सः कवरं कृतवान् । सः २०१० तमे वर्षे नवीनदिल्लीनगरे, २०१८ तमे वर्षे भुवनेश्वरे, २०२३ तमे वर्षे भुवनेश्वर-रौरकेलानगरे च अद्यतनतमं आयोजनं कवरं कृतवान् ।

तस्य निधनस्य शोकं कुर्वन् हॉकी इण्डिया-अध्यक्षः दिलीपतिर्के अवदत् यत्, "हरपालसिंहबेदी भारतीयहॉकी-क्रीडायाः विशालः समर्थकः आसीत् । हॉकी-भ्रातृसङ्घस्य अपि सः अत्यन्तं सम्मानितः आसीत् । मम क्रीडकत्वेन मम दिवसेषु वयं अनेके विचाराः, विचाराः, भावाः च आदानप्रदानं कुर्मः स्मः क्रीडायाः विषये तथा च देशे अधिकानि पुरस्काराणि आनेतुं वयं क्रीडायाः अधिकं सुधारं कर्तुं शक्नुमः इति मम स्मरणं यत् यदा कदापि वयं दिल्लीनगरे आसन् तदा सः क्रीडायाः विषये स्वस्य कार्यस्य विषये च अतीव भावुकः आसीत् तस्य परिवाराय, क्रीडापत्रकारसमुदायाय च मम हार्दिकं शोकसंवेदनां वर्तते।"

हॉकी भारतस्य महासचिवः भोलानाथसिंहः अपि शोकसंवेदनां प्रकटितवान्। "अतिसम्मानितस्य क्रीडापत्रकारस्य भारतीयहॉकी-क्रीडायाः बृहत्समर्थकस्य च हरपालसिंहबेदी इत्यस्य निधनेन अहं अतीव स्तब्धः अस्मि। भारते क्रीडापत्रकारानाम् भ्रातृसङ्घस्य कृते एषः दुःखदः दिवसः अस्ति तथा च अहं तस्य परिवारजनेभ्यः मित्रेभ्यः च हृदयेन शोकसंवेदनां प्रकटयामि . हॉकी इण्डिया तेषां दुःखं साझां करोति।"