नवीदिल्ली [भारत], ई-शासनस्य दिशि महत्त्वपूर्णं कदमम् अङ्गीकृत्य हॉकी इण्डिया इत्यनेन एकः अग्रणीः उपक्रमः आरब्धः यत् खिलाडयः सदस्य-इकाई-पोर्टलतः प्रत्यक्षतया स्वस्य परिचयपत्राणि डाउनलोड् कर्तुं शक्नुवन्ति। एषः विकासः हॉकी इण्डिया इत्यस्य स्थितिं भारते प्रथमेषु क्रीडासङ्घेषु अन्यतमं करोति यत् आधारकार्डप्रतिरूपस्य सदृशं एतादृशं डिजिटलप्रणालीं कार्यान्वितवान्

इयं नूतना प्रणाली अनेकाः प्रमुखविशेषताः प्रदाति, यत्र खिलाडयः स्वस्य परिचयपत्रं डिजिटलरूपेण प्राप्तुं क्षमता, पञ्जीकरणात् आरभ्य परिचयपत्रस्य अधिग्रहणपर्यन्तं सुव्यवस्थितप्रक्रिया, तथा च आधिकारिकहॉकी इण्डियाविज्ञप्त्यानुसारं वर्धिता सुलभता सुविधा च सन्ति

पञ्जीकरण-अनुमोदन-प्रक्रियायां सदस्य-इकाई-पोर्टले खिलाडयः पञ्जीकरणं, सर्वेषां आवश्यकानां व्यक्तिगतविवरणानां दस्तावेजानां च प्रस्तुतीकरणं, सदस्य-इकाईद्वारा प्रोफाइल-समीक्षा, हॉकी-इण्डिया-समीपे अनुमोदित-प्रोफाइलस्य प्रस्तुतीकरणं, हॉकी-इण्डिया-द्वारा अन्तिम-समीक्षा, अनुमोदनं च, अन्ते च,... सदस्य-एकक-पोर्टले स्वविवरणं प्रविष्ट्वा खिलाडयः प्रत्यक्षतया स्वस्य डिजिटल-परिचयपत्रं डाउनलोड् कर्तुं क्षमता।

एतत् डिजिटलरूपान्तरणं परिचयपत्रनिर्गमनप्रक्रिया सरलीकरोति, सम्पूर्णे भारते हॉकीक्रीडकानां कृते कार्यक्षमतां सुलभतां च वर्धयति । प्रौद्योगिक्याः माध्यमेन क्रीडाप्रशासनस्य आधुनिकीकरणाय हॉकी-भारतस्य प्रतिबद्धतायां महत्त्वपूर्णं कदमम् अग्रे दर्शयति ।

विकासस्य विषये वदन् हॉकी इण्डिया अध्यक्षः दिलीप तिर्की अवदत् यत्, "आधारकार्ड् मॉडल् इत्यस्य सदृशं डिजिटल प्लेयर आईडी कार्ड्स् इत्यस्य परिचयं कृत्वा वयं अविश्वसनीयतया गर्विताः स्मः, एषा उत्तमः उपक्रमः यः हॉकी इण्डिया इत्यस्य देशे क्रीडाप्रशासनस्य अग्रस्थाने स्थापयति। एतत् move न केवलं अस्माकं खिलाडयः कृते परिचयपत्रं प्राप्तुं प्रक्रियां सुव्यवस्थितं करोति अपितु प्रशासनिकप्रक्रियाणां आधुनिकीकरणाय सरलीकरणाय च प्रौद्योगिक्याः लाभं ग्रहीतुं अस्माकं प्रतिबद्धता अचञ्चला अस्ति, तस्मिन् दिशि एतत् एकं प्रमुखं सोपानम् अस्ति।

हॉकी इण्डिया इत्यस्य महासचिवः भोलानाथसिंहः अपि अवदत् यत्, "डिजिटल प्लेयर आईडी कार्ड्स् इत्यस्य प्रारम्भः हॉकी इण्डिया इत्यस्य नवीनतायाः कार्यक्षमतायाः च कृते समर्पणस्य प्रमाणम् अस्ति। एतां डिजिटल् प्रणालीं स्वीकृत्य वयं सम्पूर्णे भारते खिलाडयः स्वपरिचयपत्रं प्राप्तुं सुलभं कुर्मः।" शीघ्रं सुरक्षिततया च एषा उपक्रमः अस्माकं क्रीडकानां समर्थनकर्मचारिणां च अनुभवं सुधारयितुम् अस्माकं निरन्तरप्रयत्नाः प्रतिबिम्बयति, येन तेषां कृते उत्तमाः संसाधनाः उपलभ्यन्ते इति सुनिश्चितं भवति" इति विज्ञप्तिः अजोडत्।