बेङ्गलूरु (कर्नाटक)[भारत], हॉकी इण्डिया शुक्रवासरे बेङ्गलूरुनगरस्य क्रीडाप्राधिकरणे (SAI) आगामिनि जूनियरपुरुषराष्ट्रीयप्रशिक्षणशिबिरस्य कृते 40 खिलाडयः कोरसंभाव्यसमूहस्य घोषणां कृतवान्, यत् 16 जूनतः आरभ्यते। अयं शिबिरः भारतीयकनिष्ठपुरुषदलस्य यूरोपीयभ्रमणस्य अनन्तरं भवति, यत्र ते मे २० तः मे २९ पर्यन्तं बेल्जियम, जर्मनी, नेदरलैण्ड् क्लबदलस्य ब्रेडासे हॉकी वेरेनिगिङ्ग् पुश इत्येतयोः विरुद्धं पञ्च मेलनानि क्रीडितवन्तः

भ्रमणकाले भारतेन प्रथमे क्रीडने बेल्जियमविरुद्धं २-२ (४-२ SO) इति स्कोरेन विजयः प्राप्तः परन्तु द्वितीयक्रीडायां तस्यैव प्रतिद्वन्द्विनः विरुद्धं २-३ इति स्कोरेन पराजितः । तेषां ब्रेडासे हॉकी वेरेनिगिङ्ग् इत्यस्य विरुद्धं संकीर्णं ५-४ पराजयः अभवत् । जर्मनीविरुद्धं भारतं प्रथमक्रीडायां २-३ इति स्कोरेन पराजितः परन्तु पुनरागमनक्रीडायां १-१ (३-१ SO) इति स्कोरेन विजयं प्राप्तवान्, यत् भ्रमणस्य अन्तिमक्रीडा अपि आसीत् ।

कोच जनार्दना सी बी इत्यस्य नेतृत्वे हॉकी इण्डिया इत्यस्य उच्चप्रदर्शननिदेशकस्य हरमनक्रूस् इत्यस्य निरीक्षणे च आगामिशिबिरं ६३ दिवसान् यावत् चलति, यस्य समाप्तिः अगस्तमासस्य १८ दिनाङ्के भविष्यति।समूहे पञ्च गोलकीपराः सन्ति- राजकुमारः दीपसिंहः, बिक्रमजीतसिंहः, आदर्शजी, अश्वनीयादवः,... अली खान।

शिबिरे अग्रेसराः मोहितकर्मा, मो. जैद खान, मो. कोनाईं दाद, सौरभ आनंद कुशवाहा, अरईजीत सिंह हुंडल, गुरजोत सिंह, प्रभदीप सिंह, दिलराज सिंह, आर्षदीप सिंह, व गुरसेवाक सिंह।

रक्षकाणां मध्ये शारदानन्द तिवारी, अमीर अली, मनोज यादव, सुखविन्दर, रोहित, योगेम्बर रावत, अनमोल एकक्का, प्रशांत बर्ला, आकाश सोरोंग, सुंदरम राजावत, आनंद वाई, तालेम प्रियो बर्ता च सन्ति।

शिविरस्य भागः भविष्यन्ति मध्यक्षेत्रस्य खिलाडयः सन्ति बिपिन् बिल्लवरा रविः, वचन एच् ए, अंकित पालः, रोसन कुजुरः, मुकेश टोप्पो, रीतिक कुजुरः, थौनाओजम इङ्गलेम्बा लुवाङ्गः, थोकचोम किङ्ग्सनसिंहः, अंकुशः, जीतपालः, चन्दन यादवः, मनमीतसिंहः, गोविन्दनागः च।

आगामिशिबिरस्य विषये वदन् प्रशिक्षिका जनार्दन सी ​​बी अवदत् यत्, "भविष्यस्य अन्तर्राष्ट्रीयप्रतियोगितानां सज्जतायै अयं शिबिरः महत्त्वपूर्णः अस्ति। अस्माकं प्रतिभाशालिनः क्रीडकानां समूहः अस्ति, गहनप्रशिक्षणसत्राः च तेषां पूर्णक्षमताम् प्राप्तुं साहाय्यं करिष्यन्ति। अस्माकं लक्ष्यं विकासः अस्ति एकं समन्वितं भयंकरं च दलं यत् किमपि आव्हानं स्वीकुर्वितुं सज्जं भवति।"

४० सदस्यीयकोर-संभाव्यसमूहे खिलाडयः सूचीः : १.

गोलकीपर : प्रिंस दीप सिंह, बिक्रमजीत सिंह, अश्वनी यादव, आदर्श जी, अली खान

रक्षक : शारदा नंद तिवारी, सुखविंदर, अमीर अली, रोहित, योगेम्बर रावत, मनोज यादव, अनमोल एकक्का, प्रशांत बरला, आकाश सोरोंग, सुंदरम राजावत, आनंद . य, तालेम प्रियो बर्ता

मिडफील्डर : अंकित पाल, रोसन कुजुर, थौनाओजम इंगलेम्बा लुवांग, मुकेश टोप्पो, थोकचोम किंग्सन सिंह, रितिक कुजुर, अंकुश, जीतपाल, चंदन यादव, मनमीत सिंह, वचन एच ए, गोविंद नाग, बिपिन बिल्लवरा रवि

अग्रसर : मोहित कर्म, सौरभ आनंद कुशवाहा, अरईजीत सिंह हुंडल, गुरजोत सिंह, मो. कोनाईं दाद, प्रभदीप सिंह, दिलराज सिंह, आर्षदीप सिंह, मो. जैद खान, गुरसेवाक सिंह।