शुक्रवासरे पुलिसेन उक्तं यत्, द्वयोः शङ्कितयोः उपरि आक्रमणं कर्तुं प्रयत्नः कृतः ततः परं आत्मरक्षणार्थं एकेन दलेन गोलीकाण्डः कृतः। एकस्य शङ्कितेः पादे गोलीक्षतिः अभवत् ।

नम्पल्लीपुलिसस्थानकस्य पुलिसकर्मचारिणः, डाकूविरोधीदलेन च शङ्कितरूपेण चलन्तौ दृश्यमानौ व्यक्तिद्वयं स्थगयित्वा प्रश्नोत्तरं कुर्वन्तौ इति घटना अभवत्।

शङ्किताः आत्मसमर्पणं कर्तुं न अस्वीकृतवन्तः, तेषु एकः परशुना पुलिसान् आक्रमयितुं प्रयत्नं कृतवान् । अन्यः शङ्कितः समीपतः शिलाः उद्धृत्य पुलिसदलस्य उपरि प्रहारं कर्तुं आरब्धवान्।

आत्मरक्षार्थं दलेन गोलीकाण्डं कृत्वा अपराधिषु एकः घातितः इति पुलिसैः उक्तम्। उभौ अपि पुलिसाय आत्मसमर्पणं कृतवन्तौ । घातितः उस्मानिया सामान्यचिकित्सालये प्रवेशितः, अन्यः तु निग्रहे गृहीतः।

गतमासे सिकन्दराबादनगरे अपि एतादृशी एव घटना अभवत् यदा पुलिसैः एकस्य व्यक्तिस्य मोबाईलफोनम् अपहृत्य अपराधिद्वये गोलीकाण्डं कृतम्। एकः लुटेरा घातितः अभवत्।

५ जुलै दिनाङ्के अन्यस्मिन् घटनायां नगरस्य बहिःस्थे ​​आउटर रिंग् रोड् इत्यस्य समीपे पेड्डा अम्बर्पेट् इत्यत्र लुटेराणां समूहं ग्रहीतुं पुलिसैः गोलीकाण्डः कृतः।

श्रृङ्खला-फोन-हरणस्य वर्धमानं प्रकरणं दृष्ट्वा पुलिसैः जाँच-प्रलोभन-कार्यक्रमं कर्तुं विशेषदलानि निर्मिताः सन्ति ।