नवीदिल्ली, वायुप्रदूषणेन कर्करोगिणां हृदयरोगाणां मृत्युः च वर्धयितुं शक्यते, येन समूहेन अनुभवितानां स्वास्थ्यविषमतायां वृद्धिः भवति इति नूतनसंशोधनेन ज्ञातम्।

अस्मिन् शोधकार्य्ये २००० तः २०२३ पर्यन्तं प्रकाशितानां अष्टानां पत्राणां समीक्षा कृता येषु हृदयरोगेषु, यथा हृदयघातः, आघातः, कर्करोगः च इत्यादिषु वायुप्रदूषणस्य प्रत्यक्षप्रभावानाम् अध्ययनं कृतम् समीक्षायां १.१ कोटिभ्यः अधिकाः प्रतिभागिनः समाविष्टाः आसन् ।

शोधकर्तृभिः ज्ञातं यत् सूक्ष्मकणप्रदूषणस्य (PM2.5) प्रदूषणेन शरीरस्य विषहरणं दुर्बलं भवति तथा च शोथविरुद्धं तस्य रक्षणं दुर्बलं भवति, ये कर्करोगस्य हृदयरोगस्य च सामान्याः जोखिमकारकाः सन्ति

चीनदेशस्य हुआझोङ्गविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य लेखकाः सहितं लेखकाः लिखितवन्तः यत्, "हृदय-कर्क्कटविज्ञानस्य क्षेत्रे वायुप्रदूषणस्य अनिर्वचनीयभूमिका वर्तते।

वायुप्रदूषणस्य अस्वस्थस्तरस्य अल्पकालीनसंपर्कः अपि कर्करोगरोगिणां हृदयस्वास्थ्यं शीघ्रमेव प्रभावितं कर्तुं शक्नोति इति शोधकर्तारः वदन्ति। एतत् निष्कर्षं जर्नल् आफ् द अमेरिकन् कॉलेज आफ् कार्डियोलॉजी (JACC): कार्डियोऑन्कोलॉजी इति पत्रिकायां प्रकाशितम् अस्ति ।

हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य टोङ्गजी-अस्पताले हृदयरोगविशेषज्ञः वरिष्ठलेखकः जिओक्वान् रावः अवदत् यत्, "एतत् सूचयति यत् वायुगुणवत्तायां अस्थायीरूपेण क्षयः अपि हृदय-कर्क्कटरोगरोगिणां इत्यादिषु दुर्बलजनसंख्यासु तत्कालं प्रतिकूलप्रभावं जनयितुं शक्नोति।

वायुप्रदूषणेन विश्वे स्वास्थ्यविषमता अपि दुर्गता भवति यतः वंचितजनसंख्या उच्चस्तरस्य संपर्कं प्राप्नोति तथा च तेषु कर्करोगरोगिणः सामान्यजनस्य तुलने हृदयरोगस्य मृत्युस्य च अधिकं जोखिमं प्राप्नुवन्ति इति शोधकर्तारः अवदन्।

लेखकानां मते यद्यपि वायुप्रदूषणं हृदयरोगस्य कर्करोगस्य च महत्त्वपूर्णं जोखिमकारकत्वेन स्वीकृतम् अस्ति तथापि अस्य अध्ययनस्य उद्देश्यं हृदय-कर्क्कटविज्ञाने अथवा उभयोः स्थितियोः अतिव्याप्तिषु तस्य प्रभावं दर्शयितुं वर्तते - एषः क्षेत्रः यस्मिन् अल्पं शोधं कृतम् अस्ति

उच्च-आय-देशेषु (LMICs) उच्च-आय-देशेषु (LMICs) वायुप्रदूषणकारणात् मृत्योः प्रायः १०० गुणाधिकं भवति इति अनुमानितम् एलएमआईसी-संस्थासु अपि सर्वेषां कर्करोगमृत्युषु ६५ प्रतिशताधिकं, हृदयरोगस्य ७० प्रतिशतं च मृत्योः दृश्यन्ते इति लेखकाः अध्ययने अवदन् ।

हृदय-कर्क्कटविज्ञानस्य जोखिमं रोगीप्रबन्धनं च अवगन्तुं पर्यावरणीयकारकाः महत्त्वपूर्णाः सन्ति तथा च निष्कर्षाः जोखिमस्य अधिकं दुर्बलजनानाम् पहिचाने सहायकाः भवितुम् अर्हन्ति इति रावः अवदत्।

रावः अवदत् यत्, "एषा जागरूकता अनुरूपवायुप्रदूषणसंपर्कनियन्त्रणपरिपाटनानां विकासाय महत्त्वपूर्णा अस्ति तथा च व्यक्तिगतरोगप्रबन्धनरणनीतयः यस्य उद्देश्यं कर्करोगरोगिणां हृदयरोगस्य जोखिमं न्यूनीकर्तुं भवति।

लेखकाः वायुप्रदूषणस्य संपर्कस्य दुष्प्रभावानाम् न्यूनीकरणस्य उद्देश्यं सम्भाव्यहस्तक्षेपाणां रूपरेखां अपि कृतवन्तः, यत्र समाजस्य, सर्वकाराणां च अनुशंसाः अपि सन्ति