नवीदिल्ली/वाराणसी, कोविशील्ड् टीकस्य "सिड् इफेक्ट्स्" इत्यस्य विषये मंगलवासरे राजनैतिकविवादः प्रवृत्तः, समाजवादीदलेन आरोपः कृतः यत् भाजः कोविडजबस्य निर्मातृणां "आयोगं" गृहीतवान्, राजदः च केन्द्रे प्रशासनस्य आरोपं करोति देशस्य जनानां कृते "असत्य" टीका।

हृदयघातेन मृतानां जनानां उत्तरदायी कः भविष्यति इति राष्ट्रियजनतदलेन प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन पृष्टम्।

उत्तरप्रदेशस्य काङ्ग्रेसपक्षः अपि मोदीविषये आक्रमणं कृत्वा आरोपितवान् यत् पीएम जनानां जीवनेन सह क्रीडितः अस्ति। "किं एषा मोदी इत्यस्य गारण्टी अस्ति?" उ काङ्ग्रेस प्रमुख अजय राय पृष्ट।

यूके-नगरस्य मुख्यालयस्य फार्मा-विशालकायः एस्ट्राजेनेका-संस्थायाः स्वीकृतं यत् "अति-दुर्लभ-प्रकरणेषु" तस्य कोविड्-१९-टीका, यत् यूरोपे Vaxzevria and Covishield इति नाम्ना प्रसिद्धम् अस्ति, रक्तस्य थक्का-सम्बद्धं दुष्प्रभावं जनयितुं शक्नोति परन्तु कारण-सम्बन्धः अज्ञातः अस्ति, यूके-माध्यमेषु उद्धृतानां न्यायालयस्य कागदानां अनुसारम्।

भारते एस्ट्राजेनेका टीकस्य निर्माणं सीरम इन्स्टिट्यूट् ओ इण्डिया इत्यनेन कृतम् ।

अस्मिन् विषये सत्ताधारी भाजपायाः उपरि आक्रमणं कुर्वन् सपा-राष्ट्रीयमहासचिवः शिवपा यादवः अवदत् यत्, "अधुना एतत् उजागरितम् यत् ते टीकायां अपि आयोगं गृहीतवन्तः। न्यूनगुणवत्तायुक्तानि टीकाः औषधानि च जनानां कृते दत्तानि आसन्। शिवपाल याददा यूपी इत्यस्य एटा इत्यत्र पत्रकारैः सह वार्तालापं कुर्वन् आसीत्।

सपा-प्रमुखस्य अखिलेश-यादवस्य पत्नी डिम्पल् यादवः अवदत् यत् जनाः "देशे बलात् कोविड्-टीकाः प्रदत्ताः" इति ।

"२००-३०० कोटिरूप्यकाणां दानं (भाजपाद्वारा) गृहीतम्, तेभ्यः (कम्पनी) टीकविक्रयणस्य अनुमतिः दत्ता। जनाः बलात् टीकाः प्रदास्यन्ति स्म। टीकस्य निर्माणे भ्रष्टाचारः यस्य कारणात् जनाः अग्रे आगताः are dying now" इति डिम्पल यादवः अवदत्, यः मैनपुरी लोकसभासीटात् सपाप्रत्याशी अस्ति।

"अखिलेशजी इत्यनेन उक्तं यत् वयं टीकं न प्राप्नुमः यतोहि तावत्पर्यन्तं टीकस्य परीक्षणं न कृतम्। अधुना देशे हृदयघातानां संख्या वर्धिता अस्ति तथा च एतस्य त्वरस्य कारणेन जनाः गम्भीररोगैः पीडिताः सन्ति" इति सा पत्रकारैः सह अवदत् एतः इत्यत्र ।

दैनिक टेलिग्राफ् पत्रिकायाः ​​समाचारः अस्ति यत् ५१ दावेदारैः आनयितायाः समूहकार्याणां कृते फरवरीमासे लण्डन्नगरस्य हिग् कोर्टाय प्रस्तुते कानूनी दस्तावेजे एस्ट्राजेनेका इत्यनेन स्वीकृतं यत् आक्सफोर्डविश्वविद्यालयेन सह विकसितं टीकं कोविड्-१९ विरुद्धं रक्षितुं शक्नोति थ्रोम्बोसिस् विद थ्रोम्बोसाइटोपेनिया सिण्ड्रोम ( TTS) "अति दुर्लभेषु प्रकरणेषु" ।

वाराणसीनगरे पत्रकारैः सह भाषमाणः यूपी-काङ्ग्रेस-प्रमुखः रायः अवदत् यत् प्रधानमन्त्री मोदी न केवलं महामारी-काले कोविशील्ड्-इत्यस्य प्रचारं कृतवान्, अपितु सः हि-पार्टी-नेतृभिः सह निर्वाचने Covid-टीकायाः ​​नामधेयेन मतदानं अपि याचितवान्।

"देशे टीकस्य द दुष्प्रभावस्य कारणेन भवितुं शक्नुवन्तः मृत्योः उत्तरदायित्वं मोदी जी भाजपा च गृह्णन्ति वा?" रायः अवदत्।

राजदस्य आरोपः अस्ति यत् सत्ताधारी भाजपा निर्वाचनबन्धनद्वारा दानं प्राप्तुं टीकं धक्कायति स्म।

"प्रधानमन्त्रीमहोदय, कोटि-कोटि-हृदयघात-मृत्युनां उत्तरदायी कः भविष्यति यत् घटितं, भविष्ये च th Covishield-टीकायाः ​​दुष्प्रभावस्य कारणेन भवितुम् अर्हति?" राजदः X इत्यस्य विषये हिन्दीभाषायां एकस्मिन् पोस्ट् मध्ये अवदत्।

लालयादवनेतृत्वेन दलेन उक्तं यत्, "निर्वाचनबन्धनद्वारा दानं संग्रहीतुं भाजपा कोटिशः देशवासिनां कृते गलत् टीकं दत्तवती? विशेषज्ञाः अस्मिन् विषये प्रकाशं प्रसारयन्तु" इति।