शिमला (हिमाचल प्रदेश) [भारत], हिमाचल प्रदेश के मुख्यमंत्री सुखविन्दरसिंह सुखु ने उना मण्डल के उना तथा हरोली विधानसभा निर्वाचन क्षेत्रों के लिए 356.72 कोटि रुपये की सप्त विकासात्मक परियोजनाओं का उद्घाटन एवं शिलान्यास किया।

मुख्यमन्त्री पेखुबेलायां २२० कोटिरूप्यकाणां ३२ मेगावाट् डीसी क्षमतायुक्ता सौरविद्युत् परियोजना, पीरनिगाह (बासोली) इत्यत्र ९२ लक्षरूप्यकाणां पीएचसी भवनं, उना विधानसभाखण्डाय ४२ लक्षरूप्यकाणां एचएससीजांकरस्य उद्घाटनं कृतवान्।

पंजुवानानगरस्य प्रशासनिक-नगर-खण्डात् कुथेर-बीट-नगरस्य बल्क-ड्रग-पार्कस्य कारखानाद्वारपर्यन्तं ४२.०४ कोटिरूप्यकाणां लिङ्क्-मार्गस्य, ७३.८४ कोटिरूप्यकाणां प्रशासनस्य आवासीय-खण्डस्य, बल्क-ड्रग-पार्क-परियोजनायाः, १४.४४ कोटिरूप्यकाणां आपूर्तिविद्युत्स्य च आधारशिलाः अपि स्थापिताः (ग्राम पोलियन स्थित बल्क ड्रग पार्क स्थल तक 10एमवीए एवं 15.83 करोड़ रुपये 220/132 केवी 100एमवीए उपस्थानक एचपीएसईबीएल के मौजूदा 132/33केवी उपस्थानक से सटे तहलीवाल में 50 एमवीए पर कैपिंग सहित।