उना (एचपी), हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंह सुखुः गुरुवासरे उनामण्डलस्य हरोली विधानसभाक्षेत्रस्य पंजुवानानगरे निर्मितस्य बल्क ड्रग पार्कस्य उद्घाटनं कृतवान्।

अस्मिन् अवसरे जनसभां सम्बोधयन् सुखुः अवदत् यत् एषा परियोजना राज्यसर्वकारस्य क्रान्तिकारी उपक्रमः अस्ति या स्थानीयजनानाम् रोजगारस्य स्वरोजगारस्य च अवसरान् प्रदातुं अतिरिक्तं सम्पूर्णस्य क्षेत्रस्य महत्त्वपूर्णरूपेण परिवर्तनं कर्तुं बहु दूरं गमिष्यति।

राज्यसर्वकारः बल्क ड्रग पार्क् इत्यत्र आगच्छन्तानाम् उद्योगानां कृते एकरूप्यकाणां नाममात्रव्ययेन भूमिं, प्रति यूनिट् त्रयः रुप्यकाणां दरेन विद्युत्, दशवर्षपर्यन्तं निःशुल्कजलं च प्रदास्यति स्म।

राज्यसर्वकारः जैजोनतः पोलियनपर्यन्तं पञ्चकिलोमीटर्पर्यन्तं रेलमार्गस्य निर्माणार्थं आर्थिकसहायतां अपि विस्तारयिष्यति यस्य मूल्यं प्रायः ३४०० कोटिरूप्यकाणि भवति इति सः अत्र जारीकृते वक्तव्ये अवदत्।

सुखुः अवदत् यत् पूर्वभाजपासर्वकारेण राज्यस्य वित्तस्य दुर्व्यवस्थापनं कृतम्, येन राज्यस्य प्रत्येकं निवासी १.२५ लक्षरूप्यकाणां ऋणभारस्य अधीनः अभवत्। वर्तमानराज्यसर्वकारः राज्यस्य अर्थव्यवस्थां सुदृढं कृत्वा स्वनिर्भरराज्यं कर्तुं प्रतिबद्धः आसीत् ।

उपमुख्यमन्त्री मुकेश अग्निहोत्री मुख्यमन्त्रिणः धन्यवादं दत्त्वा बल्क ड्रग पार्कस्य निर्माणार्थं एकसहस्रकोटिरूप्यकाणि आवंटितवन्तः, अधुना निजीसंस्थानां सहभागितायाः विना उद्यानस्य विकासः भविष्यति इति च अवदत्।

कुथरबीट्, पोलियन् इत्यस्य निवासिनः परियोजनायाः लाभं प्राप्नुयुः । पूर्वं अस्य क्षेत्रस्य जनानां समुचितस्वास्थ्यसेवा, शिक्षा, जलसुविधा इत्यादीनां विविधानां आव्हानानां सामना कर्तव्यः आसीत् ।

क्षेत्रस्य विद्युत् आवश्यकतां पूरयितुं सर्वकारेण ४० कोटिरूप्यकाणां प्रावधानं कृतम् अस्ति, आगामिवर्षात् विद्युत् अभावः न भविष्यति इति सः अजोडत्।

उद्योगमन्त्री हर्षवर्धनचौहानः अवदत् यत् हरोली कृते एषः महत्त्वपूर्णः क्षणः अस्ति, यतः मुख्यमन्त्री क्षेत्रस्य कृते प्रमुखाः परियोजनाः आरब्धाः।

बल्क औषधपार्कः औषध-उद्योगस्य कच्चामालस्य निर्माणे सहायकः भविष्यति, चीनीय-आयातस्य उपरि निर्भरतां न्यूनीकरिष्यति च ।