शिमला (हिमाचलप्रदेश) [भारत], हिमाचलप्रदेशस्य राज्यपालः शिवप्रतापशुक्लः शुक्रवासरे मानसूनजलप्रलयवृष्ट्याः पूर्वं कुल्लुनगरं प्रति राहतसामग्रीवाहकं वाहनं ध्वजं कृतवान्।

राजभवनतः प्रेषितः ट्रकः, यस्मिन् कम्बलः, किचनसेट्, स्वच्छतासामग्री, तिरपालः च सन्ति, तस्य उपयोगः जिलाप्रशासनेन आपदाग्रस्तक्षेत्रेषु भविष्यति।

मीडियासमीपं वदन् राज्यपालः अवदत् यत् मानसूनवृष्ट्या उत्पद्यमानानां आपदासम्बद्धानां समस्यानां कृते राजभवनं राज्यसर्वकारश्च सुसज्जः इति सर्वान् सम्बद्धान् सचेष्टितवान्।

हिमाचलप्रदेशस्य राज्यपालः शिवप्रतापशुक्लः अवदत् यत्, "गतवर्षे अपि आपदा अभवत्, अतः अस्माभिः पुनः पुनः राहतसामग्री प्रेषितव्या आसीत्। अस्मिन् वर्षे रेडक्रौस्-माध्यमेन वयं राहतसामग्री एवम् इति सुनिश्चित्य प्रयत्नम् अकरोम।" प्रदत्तं यत् कस्यापि आपदायाः पूर्वं यथासमये तस्य उपयोगः कर्तुं शक्यते अहं सामग्रीं यत्र आवश्यकं तत्र प्रेषयिष्यामि तथा च अद्य प्रथमवारं वयं गतवर्षे एकं वाहनम् प्रेषितवन्तः ."

सः अपि अवदत् यत् राजभवनः सतर्कः आसीत्, कुल्लूमण्डलस्य कृते प्रथमं राहतवाहनं ध्वजं कृतवान्।

"राजभवनः तस्मिन् विषये सजगः अस्ति; सर्वकारः अपि साहाय्यं करिष्यति परन्तु राजभवनः स्वस्य उत्तरदायित्वं निर्वहयितुम् इच्छति तथा च वयं सर्वेषु मण्डलेषु सामग्रीं प्रेषयिष्यामः तथा च वयं प्रथमं राहतवाहनं कुल्लूमण्डलं प्रति ध्वजं कृतवन्तः। अस्माकं रेडक्रॉस् सदस्याः सन्ति।" alert इति मया सर्वकारेण सह उक्तं यत् वयं मानसूनक्षतिविषये सजगः भवेम, सर्वकारेण च अस्मान् सर्वा सहायता सुनिश्चिता कृता" इति सः अजोडत्।

सः पर्यटकानाम् आह्वानं कृतवान् यत् ते नद्यः, नद्यः च समीपे यात्रां न कुर्वन्तु इति।

"गतवर्षे अस्माकं महतीः आपदाः अभवन्। अहं पर्यटकानाम् आग्रहं करिष्यामि यत् नद्यः जलप्लाविताः सन्ति इति कारणतः नद्यः, नद्यः च न गच्छन्तु, ते नद्यः समीपे सेल्फी-ग्रहणं परिहरन्तु। ये लहौल-स्पिटी-नगरं गच्छन्ति ते प्रशासनं पूर्वं सूचयन्तु, स्वपरिवारम् अपि सूचयन्तु, यथा तेषु क्षेत्रेषु जालस्य विषयाः सन्ति यदि समीचीनसमये सूचिताः भवन्ति तर्हि परिवारस्य वा प्रशासनस्य वा चिन्ता न भविष्यति वयं सर्वदा घटनानां अनन्तरमेव सजगः भवेम तथा च सज्जतायाः आवश्यकता वर्तते तथा च जनाः निबद्धुं स्वदायित्वं निर्वहन्तु मानसूनसम्बद्धसमस्याभिः सह" इति राज्यपालः अपि अवदत् ।