शिमला, हिमाचलप्रदेशे चतुर्णां लोकसभासीटानां मध्ये भाजपा काङ्ग्रेसपक्षतः अग्रे अस्ति इति निर्वाचनआयोगस्य आँकडानुसारम्।

मण्डी-नगरस्य भाजपा-प्रत्याशी कङ्गना रणौतस्य काङ्ग्रेस-प्रतिद्वन्द्वी विक्रमादित्यसिंहस्य अपेक्षया ७४,९२५ मतानाम् अन्तरेन अग्रणी अस्ति । हमीरपुर-सीटात् पञ्चमं कार्यकालं प्राप्तुं इच्छन् केन्द्रीयमन्त्री अनुराग ठाकुरः काङ्ग्रेसस्य सतपाल रायजाडा इत्यस्मात् १,६२,९१६ मतानाम् अन्तरेन अग्रे अस्ति इति ईसी-आँकडेषु ज्ञातम्।

शिमलातः पूर्वप्रदेशीयभाजपा अध्यक्षः तथा सिस्टिंग पार्टी सांसद सुरेश कश्यपः ८८,२९५ मतैः तथा भाजपा काङ्गरा उम्मीदवार राजीव भारद्वाज २,४३,१७३ मतैः अग्रणीः अस्ति।

भारद्वाजस्य काङ्ग्रेसप्रतिद्वन्द्वी आनन्दशर्मा पराजयं स्वीकृतवान्।

"काङ्गरातः स्पर्धा एकः भव्यः अनुभवः आसीत्, अहं विनयेन मम पराजयं स्वीकुर्वन् राजीव भारद्वाजस्य सफलतायाः अभिनन्दनं च करोमि" इति पूर्वकेन्द्रीयमन्त्री शर्मा अवदत्।

"अहं काङ्ग्रेसपक्षस्य नेतृत्वस्य सहकारिणां च कृतज्ञः अस्मि ये मयि विश्वासं कृतवन्तः, काङ्गरा भाजपा-दुर्गः इति ज्ञात्वा अहं दलस्य निर्णयं स्वीकृतवान्" इति सः अवदत्

"काङ्गरा-चम्बा-नगरयोः प्रेम्णः स्नेहस्य च कृते अहं कृतज्ञः अस्मि" इति सः अपि अवदत् ।

कश्यपः अवदत् यत् परिणामाः निर्गमननिर्वाचनानां रेखायां दृश्यन्ते, जनाः नरेन्द्रमोदीं तृतीयवारं प्रधानमन्त्रित्वं कर्तुं निश्चयं कृतवन्तः।

राज्यभाजपाप्रमुखः राजीवबिण्डलः अवदत् यत् जनाः पुनः एकवारं दलाय जनादेशं दत्तवन्तः।

हिमाचलप्रदेशस्य चतुर्णां लोकसभासीटानां मध्ये काङ्ग्रेससर्वकारेण स्वशक्तिः दुरुपयोगः कृतः चेदपि भाजपा अग्रणी अस्ति इति बिन्दलः अत्र प्रकाशितेन भिडियोसन्देशे अवदत्।

सः अवदत् यत् एषा मुख्यमन्त्री सुखविन्दरसिंहसुखुः "महापराजयः" अस्ति यः अद्यावधि स्वसर्वकारस्य १८ मासस्य कार्यकाले "वितरणं कर्तुं असफलः" अस्ति।

ततः पूर्वं कङ्गना रणौतः तस्याः प्रतिद्वन्द्वी विक्रमादित्यसिंहः च विजयाय प्रार्थनां कृतवन्तौ । यदा सामाजिकमाध्यमेषु रानौतस्य प्रार्थनाप्रदानस्य भिडियो प्रचलति स्म, तदा सिंहः स्वपरिवारजनैः सह जाखूमन्दिरं गतवान्।

लोकसभासीटानां, षट् विधानसभाक्षेत्राणां च यत्र उपनिर्वाचनं युगपत् जूनमासस्य प्रथमे दिने अभवत्, तत्र राज्ये ८० गणनाकेन्द्रेषु प्रातः ८ वादने मतगणना आरब्धा।

उपनिर्वाचनं यत्र विधानसभाक्षेत्रेषु अभवत् तत्र सुजानपुर, धर्मशाला, लहौल एण्ड् स्पीटी, बर्सर, गग्रेट्, कुटलेहार च सन्ति ।