शिमला, हिमाचलप्रदेशसर्वकारः राज्ये बल्क औषधपार्कस्य स्थापनायाः परियोजनायां रणनीतिकसाझेदाररूपेण कार्यं करिष्यति तथा च तस्य समये समाप्तिः सुनिश्चित्य केन्द्रसर्वकारस्य आर्थिकसहायतायाः अतिरिक्तं धनं प्रदास्यति इति मुख्यमन्त्री सुखविन्दरसिंह सुखुः गुरुवासरे अवदत्।

१९२३ कोटिरूप्यकाणां बल्क ड्रग पार्क परियोजनायाः उद्देश्यं उनामण्डलस्य हारोली विधानसभाखण्डे ५७० हेक्टेर् क्षेत्रे विस्तृतं मेगा औषधनिर्माणसुविधां स्थापयितुं वर्तते।

मुख्यमन्त्री गुरुवासरे वरिष्ठाधिकारिभिः सह मिलित्वा परियोजनायाः प्रगतेः समीक्षां कृतवान्। अत्र जारीकृते आधिकारिकवक्तव्ये उक्तं यत् प्रथमदशवर्षेषु परियोजनायाः परिचालनव्ययः राज्यसर्वकारः आच्छादयिष्यति इति अपि सभायां निर्णयः कृतः।

बल्क औषधपार्के ५ एमएलडी क्षमतायुक्तं सामान्यं अपवाहशुद्धिकरणसंयंत्रं, ठोसअपशिष्टप्रबन्धनसंयंत्रं, तूफानजलनिकासीजालं, सामान्यविलायकभण्डारणं, पुनर्प्राप्ति-आसवन-सुविधा, धाराजननसंयंत्रं, उन्नतप्रयोगशालापरीक्षणकेन्द्रं, आपत्कालीनप्रतिक्रिया च भवितुं शक्नोति केन्द्रं, खतरनाकसञ्चालनलेखापरीक्षाकेन्द्रं, उत्कृष्टतायाः केन्द्रं च इति मुख्यमन्त्री अवदत्।

समग्रस्थलविकासेन सह अन्ये आधारभूतसंरचना यथा मार्गाः, भोजनालयः, अग्निशामकस्थानकं, प्रशासनिकखण्डः च निर्मिताः भविष्यन्ति।

मुख्यमन्त्री उद्योगविभागाय निविदाप्रक्रियायाः त्वरिततां कृत्वा यत्किमपि अटङ्कं निवारणं कृत्वा सर्वाणि औपचारिकतानि समयबद्धरूपेण सम्पन्नं कर्तुं निर्देशं दत्तवान्।

सः अवदत् यत् उद्यानेन महत्त्वपूर्णं राजस्वं प्राप्य युवानां कृते रोजगारस्य अवसराः सृज्यन्ते इति अपेक्षा अस्ति।