काङ्गरा (हिमाचल प्रदेश) [भारत], राजेन्द्रप्रसाद मेडिकल कॉलेज ताण्डा स्वास्थ्यसुविधासु नवीन आयामान् स्थापयति, तथा च हिमकेयर तथा आयुषमान योजना योजनानां अन्तर्गतं निःशुल्कं उपचारं प्रदास्यति, येन सर्वेषां कृते सुलभस्वास्थ्यसेवा सुनिश्चिता भविष्यति इति हिमाचलप्रदेशपर्यटनविकासेन घोषितम् निगम (H) अध्यक्ष आर एस बाली।

शनिवासरे चिकित्सापुस्तकालये पत्रकारसम्मेलनं सम्बोधयन् ह्हैर्मन् आर एस बाली इत्यनेन घोषितं यत् ताण्डानगरस्य राजेन्द्रप्रसादचिकित्सामहाविद्यालयेन प्रथमं गुर्दाप्रत्यारोपणं सफलतया कृत्वा स्वास्थ्यसेवायां महत्त्वपूर्णं मीलपत्थरं प्राप्तम्, एतत् चिकित्सामहाविद्यालयस्य नूतनः अध्यायः इति च अवदत् इतिहास।

सफलं गुर्दाप्रत्यारोपणं ताण्डा चिकित्सामहाविद्यालये वैद्यानाम् समर्पितेन दलेन कृतम्, येन स्थानीयरोगिणां महत्त्वपूर्णं लाभः अभवत्, येषां एतादृशप्रक्रियाणां कृते पीजीआई अथवा एम्स-नगरं गन्तुं आवश्यकता नास्ति।

हिमकेयर-आयुषमानयोजना-योजनानां अन्तर्गतं निःशुल्कं चिकित्सा प्रदत्ता भविष्यति, येन सर्वेषां कृते सुलभस्वास्थ्यसेवा सुनिश्चिता भविष्यति।

आरएस बाली हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंह सुखु इत्यस्य अथकप्रयत्नानाम् प्रशंसाम् अकरोत्, यस्याः निरन्तरं प्रतिक्रियाः समर्थनं च अस्य माइलस्टोन् साकारीकरणे महत्त्वपूर्णम् आसीत्। सः पीजीआई-संस्थायाः वैद्यानाम् अमूल्यसमर्थनस्य कृते अपि कृतज्ञतां प्रकटितवान् ।

गुर्दाप्रत्यारोपणसुविधायाः अतिरिक्तं चिकित्सामहाविद्यालयः पूर्वमेव हृदयभेदनस्य, कपाटप्रत्यारोपणस्य च सेवां प्रदाति, येन अग्रणीस्वास्थ्यसेवासंस्थारूपेण तस्य प्रतिष्ठा अधिकं ठोसरूपेण भवति

अग्रिमलक्ष्येषु मुक्तहृदयशल्यक्रियायाः आरम्भः, अत्याधुनिकं आघातकेन्द्रं च अन्तर्भवति, यत् उच्चस्तरीयस्वास्थ्यसेवाप्रदानार्थं सर्वकारस्य प्रतिबद्धतां प्रतिबिम्बयति

डॉ राजेन्द्रप्रसाद चिकित्सामहाविद्यालये नर्सिंगविद्यालयं नर्सिंगमहाविद्यालये उन्नतीकरणं कृतम् अस्ति, स्तनपानं कुर्वतीनां मातृणां शिशुनां च समर्थनाय स्तनपानप्रबन्धनकेन्द्रस्य स्थापनायाः योजना प्रचलति।

प्राचार्यः डॉ मिलाप शर्मा गुर्दा प्रत्यारोपणस्य सफलतायाः कारणं आरएस बाली इत्यस्य निरन्तरप्रयत्नानाम्, टाण्डा मेडिकल कॉलेजस्य समर्पितानां दलस्य च कारणं दत्तवान्।