नासिक, महाराष्ट्रे अपरस्मिन् हिट्-एण्ड्-रन-प्रकरणे नासिक-नगरे द्रुतगतिना वाहनेन पातयित्वा ३१ वर्षीयायाः महिलायाः मृत्युः अभवत् इति बुधवासरे पुलिसैः उक्तम्।

मंगलवासरे सायं कालस्य घटनासमये मद्यपानेन स्थितः ५१ वर्षीयः कारचालकः पश्चात् गृहीतः इति ते अवदन्।

गंगापुरपुलिसस्थानकस्य एकः अधिकारी अवदत् यत् अत्र सतपुरस्य एमआईडीसीक्षेत्रे एकस्मिन् कम्पनीयां कार्यं कुर्वन् ध्रुवनगरनिवासी देवचन्दरामभौ तिडमे इति अभियुक्तः।

हनुमाननगरनिवासी अर्चना किशोरशिण्डे इति पीडिता सायं ६वादने कार्यानन्तरं गृहं गच्छन्ती गंगापुरमार्गस्य समीपे बर्दानफाटा-शिवाजीनगरमार्गे पृष्ठतः वेगेन गच्छन्ती कारः तस्याः उपरि आघातं कृतवती इति अधिकारी अवदत्।

महिलायाः शिरसि गम्भीरः चोटः अभवत् । सा समीपस्थं चिकित्सालयं नीता यत्र वैद्याः तां मृता इति घोषितवन्तः इति सः अवदत्।

दुर्घटनापूर्वं विपरीतदिशातः आगच्छन्तौ युवकौ महिलां प्रति गच्छन्तं वाहनम् अपश्यन् चालकं सचेष्टयितुं प्रयत्नं कृतवन्तौ।

परन्तु कारचालकः वेगं न न्यूनीकृतवान् तस्मात् वाहनः शिण्डे इत्यस्य उपरि आघातं कृतवान् । ततः कारचालकः स्थानात् पलायितवान् इति पुलिसैः उक्तम्।

क्षेत्रे स्थापितेषु सीसीटीवी-कैमरेषु एषा घटना गृहीता।

तत्र उपस्थितः एकः सजगः नागरिकः अपि कारस्य सङ्ख्यां लिखितवान् ।

पश्चात् पुलिसैः चालकस्य गृहं प्राप्य तं गृहीतम् । सः गृहं गच्छन् आसीत् यदा दुर्घटना अभवत् इति अधिकारी अवदत्।

तस्य चिकित्सापरीक्षाप्रतिवेदने दुर्घटनासमये सः मद्यपानस्य प्रभावे आसीत् इति सूचितम् । फलतः सः यानं नियन्त्रयितुं न शक्तवान्, शिण्डे इत्यस्य उपरि आघातं कृतवान् । दुर्घटनायाः अनन्तरं सः पीडितायाः साहाय्यं न कृत्वा तस्य स्थाने गृहं गतः इति पुलिसैः उक्तम्।

गंगापुरपुलिसः भारतीयन्यायसंहिताधारा १०५ (हत्यायाः परिमाणं न भवति दोषपूर्णहत्या), २८१ (दाहवाहनचालनम्) तथा मोटरवाहनकानूनस्य प्रावधानानाम् अन्तर्गतं तस्य पुरुषस्य विरुद्धं प्रकरणं पंजीकृतवान् इति अधिकारी अवदत्।

प्रकरणस्य अन्वेषणं प्रचलति इति पुलिसैः अपि उक्तम्।

रविवासरे मुम्बई-नगरस्य वर्ली-क्षेत्रे बीएमडब्ल्यू-कारेन सा गच्छन्तीं द्विचक्रीयवाहनं आहत्य १.५ कि.मी.पर्यन्तं कर्षितवती इति कारणेन एका महिला मृता इति पूर्वं पुलिसैः उक्तम्।

अस्मिन् सन्दर्भे शिवसेनाराजनेतुः पुत्रसहिताः त्रयः जनाः गृहीताः इति पुलिसेन उक्तम्।

रविवासरे रात्रौ पुणे-नगरे खड्की-क्षेत्रे गस्ती-कर्तव्यं कुर्वतः द्वयोः पुलिस-दलयोः मोटरबाइकस्य उपरि एकः कारः आघातं कृतवान् इति कारणेन एकः पुलिस-पुरुषः मृतः। अस्मिन् विषये सोमवासरे २४ वर्षीयः पुरुषः गृहीतः।

रविवासरे रात्रौ अन्यस्मिन् हिट्-एण्ड्-रन-घटने नागपुर-नगरे अज्ञातवाहनेन पातयित्वा २३ वर्षीयः पुरुषः मृतः।

२५ फेब्रुवरी दिनाङ्के एका महिला मद्यपानेन प्रमादेन स्वस्य मर्सिडीजकारं चालयित्वा अत्र रामझुलासेतुषु स्कूटरयानेन गच्छन्तौ पुरुषौ दुर्घटितवती। दुर्घटनायाः अनन्तरं उभौ सवारौ मृतौ।

दुर्घटनायाः चतुर्मासाभ्यः अधिकेभ्यः अनन्तरं जुलैमासस्य प्रथमे दिने एषा महिला पुलिसस्य समक्षं आत्मसमर्पणं कृतवती, तदनन्तरं सा गृहीतवती ।

जुलैमासस्य २ दिनाङ्के अत्रत्याः न्यायालयेन तस्याः मुक्तिः आदेशः दत्तः, तस्मिन् प्रकरणे तस्याः गृहीतत्वं अवैधम् इति उक्तम् ।