आधिकारिकस्रोताः अवदन् यत् मृतानां संख्या अधिका भवितुम् अर्हति परन्तु अद्यापि तस्यैव पुष्टिः न अभवत्।

समाचारानुसारं रतिभानपुरे भगवतः शिवस्य ‘सत्संगः’ आयोजितः आसीत् यस्य कृते धार्मिकप्रवचनं श्रोतुं विशालः जनसमूहः समागतः आसीत् ।

“अकस्मात् वातावरणं अतीव आर्द्रं जातम्, केचन जनाः पण्डालात् बहिः गन्तुं प्रयतन्ते स्म, अन्ये तु तान् प्रति धक्कायितुं प्रयतन्ते स्म । एतेन भ्रमः ततः भगदड़ः च अभवत्” इति स्थानीयः स्रोतः अवदत् ।

मुख्यमन्त्रीकार्यालयेन ‘सत्संग’-आयोजकानाम् विषये विस्तृतं प्रतिवेदनं याचितम्, यत्र दोषी ज्ञातानां विरुद्धं कठोर-कार्यवाही भविष्यति इति।

इदानीं आगरा एडीजी अपर्णा कुलश्रेत्रसहिताः वरिष्ठाः अधिकारिणः उद्धारकार्यस्य निरीक्षणार्थं घटनास्थलं प्राप्तवन्तः।

समीपस्थजिल्हेभ्यः अतिरिक्तपुलिसबलम् अपि आहूता अस्ति।