लखनऊ (उत्तरप्रदेश) [भारत], मुख्यमन्त्री योगी आदित्यनाथः मंगलवासरे हाथरसनगरे दुःखदभगदडस्य अनन्तरं मृतानां परिवारेभ्यः २ लक्षरूप्यकाणां, घातितानां कृते ५० सहस्ररूप्यकाणां च आर्थिकसहायतां घोषितवान्।

ततः पूर्वं उत्तरप्रदेशस्य हाथरसनगरे धार्मिककार्यक्रमे भगदड़स्य परिणामेण ५० तः ६० पर्यन्तं जनाः मृताः ।

अस्य घटनायाः विषये गहनं दुःखं प्रकटयन् मुख्यमन्त्री सम्यक् अन्वेषणस्य आदेशं दत्तवान्।

एडीजी, आगरा, आयुक्ता, अलीगढ इत्येतयोः नेतृत्वे एकं दलं निर्मातुं अपि सः अधिकारिभ्यः निर्देशं दत्तवान् यत् ते दुर्घटनाकारणानां अन्वेषणं कुर्वन्तु।

सीएम आदित्यनाथः व्यक्तिगतरूपेण स्थितिं निरीक्षते, मुख्यसचिवः, डीजीपी च द्वौ मन्त्रिणौ स्थले प्रेषितवान्।

कार्यक्रमस्य आयोजकानाम् विरुद्धं प्राथमिकी दाखिला भविष्यति, प्रशासनं च दुःखदघटनायाः प्रतिक्रियारूपेण प्रमुखकार्याणां सज्जतां कुर्वन् अस्ति।

ततः पूर्वं हाथरसस्य डीएम आशीषकुमारः मृतानां संख्या २७ तः प्रायः ५-६० यावत् वर्धमानस्य पुष्टिं कृतवान्। सः अवदत्,"... जिलाप्रशासनं अस्य विषयस्य अन्वेषणं कुर्वन् अस्ति। आहताः चिकित्सालयं नेष्यन्ते, अद्यापि जनाः स्वस्थाः भवन्ति... प्रायः ५०-६० जनानां मृत्योः आकङ्कः वैद्यैः मम कृते सूचितः अस्ति। आयोजनस्य अनुमतिः एसडीएमद्वारा दत्ता आसीत् तथा च एषः निजीकार्यक्रमः आसीत्... अस्य विषयस्य अन्वेषणार्थं उच्चस्तरीयसमितिः निर्मितः अस्ति... प्रशासनस्य प्राथमिकं ध्यानं यत्... क्षतिग्रस्तः मृतस्य ज्ञातिजनाः च..."

उत्तरप्रदेशस्य हाथरसनगरे धार्मिककार्यक्रमे भगदड़स्य परिणामेण ५० तः ६० जनानां मृत्युः अभवत् इति दुःखदघटनायाः अनन्तरं मंगलवासरे केन्द्रीयमन्त्री राजनाथसिंहः बीजुजनतादलस्य अध्यक्षः नवीनपटनायकः च शोकं प्रकटितवन्तौ।

मृतकस्य शोकं प्रकटयन् केन्द्रीयमन्त्री दुर्घटनाम् "अत्यन्तं कष्टप्रदम्" इति लेबलं कृतवान् ।

"उत्तरप्रदेशस्य हाथरसमण्डले यः दुर्घटना अभवत् सः अत्यन्तं दुःखदः अस्ति। अस्मिन् दुर्घटने येषां प्रियजनाः त्यक्तवन्तः तेषां शोकग्रस्तपरिवारेभ्यः मम अतीव शोकसंवेदना" इति सिंहः अवदत्।

"एतेन सह सर्वेषां आहतानाम् शीघ्रं स्वस्थतां कामयामि। राज्यसर्वकारस्य निरीक्षणे स्थानीयप्रशासनं सर्वेषां पीडितानां कृते सर्वं सम्भवं साहाय्यं प्रदाति" इति सः अपि अवदत्।

भाजदस्य अध्यक्षः नवीन पटनायकः अपि स्वस्य दुःखं प्रकटयन् अवदत् यत्, "उत्तरप्रदेशस्य # हाथरस-नगरे भगदड़-प्रहारेन एतावता जनानां प्राणानां हानिः इति ज्ञात्वा अतीव दुःखितः। मम विचाराः प्रार्थनाः च अस्मिन् शोकघटिके शोकग्रस्तपरिवारैः सह सन्ति, प्रार्थना च ये चिकित्सालये निहिताः सन्ति तेषां शीघ्रं स्वस्थता” इति ।

तदतिरिक्तं उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथस्य कार्यालयेन ट्वीट् कृत्वा उक्तं यत् सीएम इत्यनेन शोकग्रस्तपरिवारेभ्यः शोकसंवेदना प्रकटिता, घातितानां शीघ्रं स्वस्थतां च कामना कृता।

"सः जिल्लाप्रशासनस्य अधिकारिभ्यः निर्देशं दत्तवान् यत् ते तत्क्षणमेव घातितान् चिकित्सालयं नेतुम्, स्थले एव राहतकार्यं च शीघ्रं कुर्वन्तु। एडीजी आगरा, आयुक्तस्य च नेतृत्वे घटनायाः कारणानां अन्वेषणं कर्तुं निर्देशं दत्तवान् अलीगढः" इति ट्वीट्-पत्रे अपि उक्तम् ।