नोएडा, देवप्रकाश मधुकरः, २ जुलै दिनाङ्के हाथरसभगडायाः मुख्यः आरोपी, यस्मिन् १२१ जनानां प्राणाः गताः, उत्तरप्रदेशपुलिसः गतरात्रौ विलम्बेन तं स्वनिग्रहे स्थापयितुं पूर्वं घातकप्रकरणस्य अनन्तरं दिल्लीनगरं पलायितवान् इति अधिकारिणः अवदन्।

मधुकरस्य वकीलः ए पी सिंहः शुक्रवासरे रात्रौ विलम्बेन तस्य मुवक्किलः दिल्लीनगरे पुलिसाय आत्मसमर्पणं कृतवान् इति दावान् अकरोत्।

एकः पुलिस अधिकारी अवदत् यत् मधुकरः हाथरसपुलिसस्य विशेषसञ्चालनसमूहेन (SOG) दलेन उद्धृतः।

"नजफगढक्षेत्रस्य समीपे दिल्लीतः सः निग्रहे गृहीतः" इति हाथरसनगरस्य अन्यः पुलिस-अधिकारी नाम न प्रकाशयितुं प्रार्थयन् अवदत् ।

परन्तु यत्र भगदड़ः अभवत् तस्य 'सत्संगस्य' 'मुख्यसेवादारस्य' मधुकरस्य गृहीतस्य विषये पुलिसैः अद्यापि आधिकारिकरूपेण घोषणा न कृता। एतस्य घटनासम्बद्धे हाथरसस्य सिकन्द्ररावपुलिसस्थाने दाखिले एफआइआर-मध्ये सः एकमात्रः अभियुक्तः इति नामाङ्कितः।

मधुकरस्य वकीलः ए पी सिंहः एकस्मिन् वीडियो सन्देशे दावान् अकरोत् यत् तस्य मुवक्किलः दिल्लीनगरे आत्मसमर्पणं कृतवान्, यत्र सः चिकित्सां कुर्वन् अस्ति।

सिंहः अवदत् यत् अद्य वयं हाथरस-प्रकरणे एफआइआर-प्रकरणे मुख्य-आयोजकः इति उच्यमानस्य देवप्रकाश-मधुकरस्य समर्पणं कृतवन्तः यतः सः अत्र चिकित्सां कुर्वन् आसीत् तदा आरभ्य दिल्लीनगरस्य पुलिस-एसआइटी, एसटीएफ-संस्थां च आहूय आत्मसमर्पणं कृतवन्तः।

"अस्माभिः प्रतिज्ञातं यत् वयं किमपि दुष्कृतं न कृतवन्तः इति कारणतः पूर्वानुमानीयजमानतस्य आवेदनं न करिष्यामः। अस्माकं अपराधः किम्? सः अभियंता हृदयरोगी च अस्ति। वैद्याः अवदन् यत् तस्य स्थितिः इदानीं स्थिरः अस्ति अतः वयं अद्य अन्वेषणे सम्मिलितुं आत्मसमर्पणं कृतवन्तः" इति वकीलः अवदत्।

सिंहः अवदत् यत् पुलिस इदानीं तस्य वक्तव्यं अभिलेखयितुम् अथवा प्रश्नं कर्तुं शक्नोति परन्तु तेषां स्वास्थ्यस्य स्थितिं विचार्य "तस्य किमपि दुष्कृतं न भवति" इति सुनिश्चितं कर्तव्यम्।

"अस्माभिः पूर्वानुमानात्मकं जमानतं दाखिलीकरणं वा न्यायालयं चालयितुं वा इत्यादि किमपि न कृतम् यत् स्वस्य उद्धारस्य प्रयासः इति दृश्यते स्म, भयभीता च भवति स्म... तस्य (मधुकरस्य) स्थलस्य विषये प्रश्नाः उत्थापिताः आसन्, यदि सः पलायितवान् वा इति" इति सः दावान् अकरोत् .

मधुकरः अन्वेषणकार्य्ये सम्मिलितः भविष्यति, आयोजने "असामाजिकतत्त्वानां" विषये सूचनां साझां करिष्यति इति सः अजोडत्।

उत्तरप्रदेशपुलिसः मधुकरस्य गिरफ्तारीविषये सूचनां दत्तस्य कृते एकलक्षरूप्यकाणां पुरस्कारस्य घोषणां कृतवान् आसीत्।

३ जुलै दिनाङ्के सर्वोच्चन्यायालयस्य वकिलः दावान् अकरोत् यत् सः सूरजपाल उर्फ ​​नारायण साकर हरि उर्फ ​​भोले बाबा इत्यस्य अपि प्रतिनिधित्वं करोति, यस्य 'सत्संगे' भगदड़ः अभवत्, यस्य 'सत्संगे' भगदड़ः अभवत्, तस्य पृष्ठे केचन "असामाजिकतत्त्वानि" सन्ति इति .

सूरजपालः राज्यप्रशासनेन, पुलिसैः च सहकार्यं कर्तुं सज्जः आसीत्, सः सम्पूर्णस्य विषयस्य अन्वेषणं याचितवान् इति सिंहः अवदत्।

गुरुवासरपर्यन्तं भोलेबाबस्य 'सत्संग'-समित्याः आयोजकसमित्याः सदस्यौ महिलास्वयंसेविकौ सहितौ षट् जनाः अस्मिन् प्रकरणे गृहीताः आसन्।

भारतीयन्यायसंहिता (बीएनएस) धारा 105 (हत्यायाः बराबरं न भवति दोषी हत्या), 110 (दोषपूर्णहत्यायाः प्रयासः), 126 (2) (अनुचितसंयम), 223 (अनाज्ञाकारिता) धारा 2 जुलाई दिनाङ्के अस्मिन् विषये प्राथमिकी दाखिला अभवत् लोकसेवकेन विधिपूर्वकं घोषितः आदेशः) तथा २३८ (साक्ष्यस्य अन्तर्धानं जनयति)।

उत्तरप्रदेशसर्वकारेण हाथरस-दुःखदघटनायाः अन्वेषणार्थं, भगदड़स्य पृष्ठतः षड्यंत्रस्य सम्भावनायाः अवलोकनार्थं च ३ जुलै-दिनाङ्के उच्चन्यायालयस्य सेवानिवृत्तस्य न्यायाधीशस्य नेतृत्वे त्रिसदस्यीयं न्यायिक-आयोगं निर्मितम् आसीत्