नवीदिल्ली, हाथरस-भगदड़-घटनायाः जाँचार्थं सेवानिवृत्तस्य सर्वोच्चन्यायालयस्य न्यायाधीशस्य निरीक्षणे पञ्चसदस्यीयविशेषज्ञसमितेः नियुक्तिः इति बुधवासरे सर्वोच्चन्यायालये याचिका दाखिला, यया १२१ जनानां प्राणाः गताः।

अधिवक्ता विशाल तिवारी इत्यनेन दाखिलायां याचिकायां उत्तरप्रदेशसर्वकाराय २ जुलैदिनाङ्कस्य घटनायाः स्थितिप्रतिवेदनं प्रस्तूय, अधिकारिणां अन्येषां च प्रमादपूर्णव्यवहारस्य विरुद्धं कानूनीकार्याणि आरभ्यत इति निर्देशः अपि याचितः अस्ति।

याचिकायां सर्वेभ्यः राज्यसर्वकारेभ्यः अपि निर्देशः याचितः यत् भगदड़स्य घटनानां निवारणाय खण्ड/तहसीलतः उपलब्धानां चिकित्सासुविधानां स्थितिं जिलास्तरं प्रति प्रस्तूयताम्।

मंगलवासरे धार्मिकसङ्घस्य भगदड़स्य कारणेन १२१ जनाः मृताः, येषु अधिकांशः महिलाः आसन्, यतः भक्ताः मृत्यवे दमग्रस्ताः अभवन्, अन्तिमेषु वर्षेषु एतादृशी दुष्टतमा दुःखदघटनायां शवः परस्परं सञ्चिताः अभवन्

साकर विश्व हरि भोले बाबा इति नाम्ना अपि प्रसिद्धेन बाबा नारायण हरि इत्यनेन संचालितस्य 'सत्संगस्य' कृते हाथरसमण्डलस्य फुलरै ग्रामे २.५ लक्षाधिकाः भक्ताः एकत्रिताः आसन्।