नवीदिल्ली [भारत], हाथरसनगरे धार्मिककार्यक्रमे भगदड़स्य उल्लेखं कुर्वन् राजदनेता मनोजकुमारझा गुरुवासरे अवदत् यत् भारतं दुर्घटनाभिः पीडितः देशः अभवत्।

"गतवर्षेषु एतादृशानां दुर्घटनानां अनन्तरं एतावन्तः समितिः निर्मिताः... द्वे द्वे दिवसे कोऽपि एतस्य विषये चर्चां न करिष्यति। अहं जानामि यत् अयं देशः दुर्घटनाभिः पीडितः देशः अभवत्। अत्र तदा तदा दुर्घटनाः भवन्ति।" ," इति सः अवदत् ।

झाः अग्रे प्रश्नं कृतवान् यत् स्थानीयप्रशासनं एतस्य घटनायाः विषये अवगतम् अस्ति वा इति, राज्यसर्वकारस्य कार्याणि केवलं सतहीनि एव इति दावान् अकरोत्, सर्वा समितिनिर्माणं क्षतिपूर्तिः च सामान्यजनस्य कृते केवलं नेत्रप्रक्षालनम् एव इति।

"अस्मिन् देशे कोऽपि धर्मस्य नामधेयेन प्रचारं कर्तुं शक्नोति। किं नगरस्य स्थानीयप्रशासनं जनसमूहस्य विषये अवगतः नासीत्? जनसमूहस्य प्रबन्धनं मूलभूतं घटकम् अस्ति, तस्य विषये किमपि विचारः नास्ति वा? समितिं निर्माय, 1000 रुप्यकाणां क्षतिपूर्तिं दत्त्वा २ लक्ष--एते सर्वे केवलं नेत्रप्रक्षालनानि एव" इति सः अवदत्।

सः अपि अवदत् यत् तेषु दुर्घटनासु नष्टानां जनानां प्राणाः प्रदत्तेन क्षतिपूर्तिना न प्रत्यागमिष्यन्ति इति।

सः अपि अवदत् यत् नष्टानां जनानां जीवनं समाजस्य निम्नवर्गस्य एव अस्ति तथा च तेषां गणना प्रशासनस्य कृते केवलं सांख्यिकीमात्रं भवति, यतः ते तत्र नष्टैः प्राणैः न बाध्यन्ते।

"अस्मिन् विषये अस्माभिः प्रशासनं प्रश्नं कर्तव्यं यथा, भविष्ये एतादृशाः घटनाः न भवन्ति... परन्तु अहं जानामि यत् ते न कष्टं प्राप्नुयुः। एते जनाः ये स्वप्राणान् त्यक्तवन्तः ते निम्नवर्गस्य सन्ति, तेषां गणना केवलं क केवलं सांख्यिकी एव तेभ्यः १२७...१२६...तत् कथायाः अन्तः" इति सः अवदत्।

सम्प्रति भगदड़सम्बद्धे प्रकरणे षट् जनाः गृहीताः सन्ति तथा च मुख्याभियुक्तस्य प्रकाशमधुकरस्य गृहीतस्य कृते एकलक्षरूप्यकाणां पुरस्कारः अपि पुलिसैः घोषितः अस्ति।