आगरा, "मया शताधिकानि मृतशरीराणि मुखपरीक्षायै परिवर्तितानि" इति उत्तरप्रदेशस्य हाथरसनगरे भगदड़स्य घटनायाः अनन्तरं ५० वर्षीयः भगिनी लापता अस्ति इति एकः भ्राता बुधवासरे अत्र अवदत्।

हाथरस-एटा-अलीगढ-नगरेषु "यत्र बहुसंख्याकाः मृतशरीराः शयिताः आसन्, स्थितिः च भयङ्करः आसीत्" इति शवपरीक्षागृहेषु गत्वा राकेशकुमारः (४६) प्रातःकाले स्वस्य मोटरसाइकिलेन अत्र मृत्योः पश्चात् अन्वेषणार्थं प्राप्तवान् इति अवदत् तस्य भगिनी हरबेजी देवी ।

हाथरसनगरे 'सत्संग' इत्यस्मिन् भगदड़स्य मृतानां संख्या बुधवासरे १२१ इत्येव वर्धिता, पुलिसैः आयोजकानाम् विरुद्धं प्राथमिकी दाखिला, यत्र केवलं ८०,००० जनाः एव सङ्कीर्णाः २.५ लक्षजनाः सङ्कीर्णाः आसन्, तत्र प्रमाणानि गोपनं कृत्वा शर्तानाम् अवहेलनां कृतवन्तः इति आरोपः कृतः अनुमताः आसन्।

हथरसस्य सिकंदररौ क्षेत्रे फुलरैग्रामस्य समीपे धार्मिकप्रचारकस्य बाबानारायणहरिः, साकरविश्वहरिभोलेबाबा इति नाम्ना अपि प्रसिद्धस्य 'सत्संग' कृते एकत्रितस्य जनसमूहस्य भागाः आसन्।

'सत्संग' समाप्ते एव एषा घटना अभवत् । केचन विवरणाः वदन्ति यत् जनाः प्रचारकस्य यानस्य पश्चात् धावन्तः स्लशमध्ये स्खलिताः, येन भगदड़ः उत्पन्नः।

"मङ्गलवासरे मम भ्रातुः, यः अलीगढस्य ग्रामे निवसति, सः मां ज्ञापयति यत् हरबेजी 'सत्संगम्' गतः परन्तु सः न प्रत्यागतवान्, यदा तु तेषां प्रतिवेशिनः (ये अपि उपस्थितुं गतवन्तः।" program) have reached home" इति उत्तरप्रदेशस्य कासगञ्जस्य निवासी कुमारः अवदत्।

कुमारः तत्क्षणमेव स्वस्य मोटरसाइकिलेन भगदड़स्थलं प्रति प्रस्थितवान् परन्तु स्वभगिनीं न प्राप्नोत् ।

"हथरस-अलीगढ-नगरयोः केचन शवः प्रेषिताः इति मया सूचितम्। अहं ततः मम भगिनीं अन्विष्य तत्र गतः। आपत्कालीन-वार्डम् अपि परीक्षितवान्, यत्र आहतानां जनानां चिकित्सा क्रियते, परन्तु तां न प्राप्नोत्।

"मया प्रशासनेन मुक्तानाम् मृतानां सूचीं अपि पश्यन् प्रत्येकं हेल्पलाइनसङ्ख्यां आहूय तस्याः स्थानं ज्ञातुं प्रयत्नः कृतः परन्तु मम सर्वे प्रयत्नाः व्यर्थाः अभवन्। अहम् अद्यापि तां न प्राप्नोमि, अद्यापि प्रयतमानोऽस्मि" इति सः अवदत्।

हरबेजी इत्यस्य चत्वारः बालकाः, द्वौ कन्याः, द्वौ पुत्रौ च सन्ति इति कुमारः अपि अवदत्।

कुमार इव अन्ये अपि बहवः जनाः आसन्, ये समीपस्थेभ्यः मण्डलेभ्यः स्वस्य लापतपरिवारजनानाम् अन्वेषणार्थं वा प्रियजनानाम् शवस्य संग्रहणार्थं वा अत्र मृत्योः परीक्षणगृहं प्राप्तवन्तः आसन्

मथुरायाः विशालकुमारः अवदत् यत् घटनां श्रुत्वा सः स्थलं गत्वा सर्वत्र अन्वेषणं कृतवान् परन्तु स्वमातरं पुष्पदेवीं न प्राप्नोत्।

"अन्ततः वयं ज्ञातवन्तः यत् तस्याः शवः मृत्योः परीक्षणार्थं आगरानगरं प्रेषितः अस्ति, अतः अहम् अत्र आगतः" इति विशालकुमारः अवदत्, तस्य माता प्रायः दशकं यावत् भोलेबाबस्य अनुयायी आसीत् इति च अवदत्

आगरा-नगरस्य मुख्यचिकित्साधिकारिणः डॉ. अरुणश्रीवास्तवस्य मते मंगलवासरे भगदड़स्य घटनायाः अनन्तरं २१ शवः पोस्टमार्टमार्थं अत्र आनीताः सन्ति।

कार्यक्रमे उपस्थिता भोलेबाबा इत्यस्य अनुयायी माया देवी इत्यस्याः कथनमस्ति यत् सा अत्र प्रत्यागन्तुं बसयाने आरुह्य एतस्य घटनायाः विषये ज्ञातवती।

"कार्यक्रमे उपस्थितानां कृते जलं प्रदातुं मम दायित्वं दत्तम्। यावत् अहं मम बसयानं न प्राप्नोमि तावत् किं घटितम् इति अहं अनभिज्ञः आसम्" इति अत्र निवासी देवी अवदत्।