चण्डीगढः, भाजपा-नेतृत्वेन हरियाणा-सर्वकारस्य लक्ष्यं निर्धनानाम् जीवनं सरलीकर्तुं तेषां सशक्तिकरणं च अस्ति इति मुख्यमन्त्री नायबसिंह सैनी राज्यस्य आवासयोजनायाः अन्तर्गतं लाभार्थिभ्यः भूखण्डविनियोगप्रमाणपत्राणि वितरितवान्।

प्रत्येकस्य दरिद्रस्य व्यक्तिस्य कृते आवासप्रदानस्य प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य दृष्टिकोणस्य अनुरूपं हरियाणासर्वकारेण राज्यस्य निर्धनपरिवारानाम् आवासस्य आकांक्षां पूरयितुं मुख्यामन्त्री शेहरी आवासयोजनायाः आरम्भः कृतः इति रोहतकनगरे आयोजिते कार्यक्रमे सैनी अवदत्।

राज्ययोजनायाः अन्तर्गतं बुधवासरे १५,२५० लाभार्थिभ्यः भूखण्डविनियोगप्रमाणपत्राणि दत्तानि इति आधिकारिकवक्तव्ये उक्तम्।

रोहतकस्य महर्षिदयानन्दविश्वविद्यालये आयोजिते कार्यक्रमे मुख्यमन्त्री स्थले एव लाभार्थिभ्यः भूखण्डविनियोगपत्राणि वितरितवान् इति विज्ञप्तिः।

आवंटनपत्राणां वितरणार्थं एतादृशाः कार्यक्रमाः अन्येषु चतुर्षु स्थानेषु अपि एकत्रैव आयोजिताः --यमुनानगर, पलवाल, सिरसा, महेन्द्रगढः च इति अत्र उक्तम्।

रोहतक्-नगरे सभां सम्बोधयन् सैनी अवदत् यत् भाजपा-सर्वकारस्य लक्ष्यं निर्धनानाम् जीवनं सरलीकर्तुं तेषां सशक्तिकरणं च अस्ति।

सः दर्शितवान् यत् पूर्वकाङ्ग्रेस-सर्वकारेण दरिद्रेभ्यः १०० वर्गगज-भूखण्डाः प्रतिज्ञाः कृताः परन्तु न तु तेभ्यः भूखण्डाः दत्ताः, न च किमपि कागदं, येन एतादृशाः जनाः पश्चात् स्तम्भात् पदं यावत् धावन्तः एव तिष्ठन्ति |.

परन्तु भाजपासर्वकारः तेषां दुर्दशां अवगत्य तेभ्यः कथानकं प्रदातुं निश्चयं कृतवान् इति मुख्यमन्त्री अवदत्।

सः अवदत् यत् अद्यैव एकः कार्यक्रमः आयोजितः यस्मिन् समये लाभार्थिभ्यः १०० वर्गगजस्य भूखण्डानां स्वामित्वप्रमाणपत्राणि दत्तानि।

इस अवसर पर नगरीय स्थानीय निकाय राज्यमन्त्री सुभाष सुधा आवास योजना अन्तर्गत भूखण्ड आवंटन पत्र प्राप्त करने वाले लाभार्थियों को अभिनन्दन किया।

सुधा इत्यनेन उक्तं यत् १.८० लक्षरूप्यकात् न्यूनं वार्षिकं आयं येषां परिवाराणां भवति ते अस्याः योजनायाः अन्तर्गतं आवेदनं कुर्वन्ति, अद्य च मुख्यमन्त्री एतादृशेभ्यः योग्यलाभार्थिभ्यः लाभं प्रदत्तवान्।

सैनी इत्यनेन उक्तं यत् राज्यसर्वकारेण हरियाणा-अन्त्योदयपरिवारपरिवाहनयोजनायाः अन्तर्गतं प्रतिवर्षं एकलक्षरूप्यकात् न्यूनं आयं विद्यमानानाम् परिवारेभ्यः अपि अद्यैव कार्ड् वितरितम्।

अस्याः योजनायाः अन्तर्गतं एकवर्षस्य अन्तः राज्ययानयानस्य १,००० किलोमीटर् यावत् निःशुल्कबसयात्रायाः लाभं प्राप्नुवन्ति इति प्रायः ८४ लक्षं सदस्यैः सह प्रायः २३ लक्षं एतादृशाः परिवाराः सन्ति इति सः अवदत्।