न्यायाधीशः अभय एस ओका इत्यस्य नेतृत्वे अवकाशपीठः हरियाणाकर्मचारिचयनआयोगेन राज्यसर्वकारेण च उच्चन्यायालयस्य ३१ मे दिनाङ्कस्य निर्णयस्य वैधतायाः उपरि आक्रमणं कृत्वा दाखिलस्य विशेषावकाशयाचिकानां समूहस्य मनोरञ्जनं कर्तुं न अस्वीकृतवती।

न्यायाधीशः राजेशबिण्डलः अपि समाविष्टा पीठिका याचनां खारिजं कृत्वा उच्चन्यायालयस्य विवादितनिर्णये सर्वथा कोऽपि दोषः न प्राप्तः इति अवदत्।

पञ्जाब-हरियाना-उच्चन्यायालयेन स्वनिर्णये उक्तं यत् एकदा ईडब्ल्यूएस-वर्गस्य अन्तर्गतं वैधानिकरूपेण आरक्षणं पूर्वमेव प्रदत्तं जातं चेत्, तथैव पिछड़ावर्गस्य कृते आरक्षणं प्रदातुं सामाजिकपिछड़ातायाः कारणात् सामाजिक-आर्थिक-मापदण्डानां अन्तर्गतं लाभं अधिकं प्रदातुं कारणं भविष्यति सर्वोच्चन्यायालयेन आरोपितस्य संविधाननिर्मातृभिः मान्यताप्राप्तस्य ५० प्रतिशतस्य सीमासीमायाः उल्लङ्घनम्।

तत्र उक्तं यत् हरियाणा-सर्वकारस्य मानवसंसाधनविभागेन प्रवर्तिताः सामाजिक-आर्थिक-मापदण्डाः स्पष्टतया समानस्थितैः व्यक्तिभिः निर्मिताः मनमानायाः भेदभावस्य च कार्यम् अस्ति, अतः कस्मैचित् व्यक्तिं लाभं न दातव्यम्। पंजाब-हरियाना-उच्चन्यायालये दाखिल-रिट्-याचिकासु तर्कः आसीत् यत् भिन्न-भिन्न-खातेषु प्रदत्तानां ५ प्रतिशत-बोनस-अङ्कानां अनुदानं संविधानस्य अनुच्छेद-१४, १५, १६ च पूर्णतया उल्लङ्घनम् अस्ति तथा च निवासस्य आधारेण समानानां मध्ये कृत्रिम-वर्गीकरणं निर्मितम् , कुटुम्बं, आयं, जन्मस्थानं तथा समाजे स्थितिः।

तत्र उक्तं यत् सामाजिक-आर्थिक-मापदण्डानां निर्धारणात् पूर्वं न परिमाणयोग्य-दत्तांशः संगृहीतः, न च कोऽपि विस्तृतः अध्ययनः कृतः ।