फरीदाबाद, एकस्य व्यापारिणः सम्पूर्णः परिवारः, यः कथितः यत् ऋणं o कोटिषु आसीत्, कथितं यत् गतरात्रौ अत्र सामूहिकआत्महत्यायाः प्रयासः कृतः। थ परिवारस्य प्रमुखः अस्मिन् घटनायां स्वप्राणान् त्यक्तवान् यदा अन्येषां पञ्चानां स्थितिः गम्भीरा इति पुलिसैः उक्तम्।

पञ्च अपि, द्वौ महिलाः द्वौ बालकौ च एकस्मिन् चिकित्सालये चिकित्सिताः सन्ति सराय ख्वाजापुलिसस्थाने १५ अभियुक्तानां विरुद्धं प्राथमिकी रजिस्ट्रीकृता इति ते अजोडत्।

पुलिसस्य मते गतरात्रौ सेक्टर् ३७ इत्यत्र एषा घटना अभवत्। श्यागोयलस्य (७०) पुत्रः मनुष्यजनेभ्यः, बङ्केभ्यः च प्रायः ४० कोटिरूप्यकाणां ऋणं गृहीतवान् इति कथ्यते । दुष्टाः, पुनर्प्राप्ति-एजेण्ट् च ऋणं परिशोधयितुं व्यापारिणः परिवारं धमकीम् अयच्छन् इति कथ्यते।

केचन दुष्टाः गुरुवासरे रात्रौ स्वगृहम् आगत्य रक्षकस्य अपहरणं कृतवन्तः इति कथ्यते। पश्चात् ते रक्षकं त्यक्त्वा पलायिताः, परन्तु भयात् श्यामगोयलः सम्पूर्णपरिवारेण सह निद्रागोल्यः गृहीत्वा तेषां हस्तस्य नाडीं छिनत्ति इति पुलिसैः उक्तम्।

क्रन्दनं श्रुत्वा प्रतिवेशिनः स्वगृहं प्राप्य th पुलिसं सूचितवन्तः इति ते अजोडन्।

तान् सेक्टर् २१ इत्यस्मिन् निजचिकित्सालये नीतः, तत्र श्यामगोयलस्य मृत्युः अभवत् । तस्य पत्नी साधना (६५), पुत्रः अनिरुद्धगोयल (४५), अनिरुद्धस्य पत्नी निधगोयल (४०) तथा तस्य पुत्रयोः हिमाङ्ग (१८) धनंजय (१४) च अद्यापि गम्भीराः सन्ति इति पुलिसैः उक्तम्।

मृतस्य प्रायः दशवर्षपूर्वं घृततैलव्यापारः आसीत् । यदा सः स्वव्यापारं स्थगयति तदा तस्य पुत्रः अनिरुद्धः नोएडा ख मध्ये एकं मोबाईल स्पेयर पार्ट्स् कारखानम् अस्थापयत् कथितं यत् सः कोटिरूप्यकाणां ऋणं गृह्णाति इति ते अवदन्।

"मम मुम्बई, दिल्ली, दुबई, अहमदाबादतः च धमकीकृतानि कालानि प्राप्यन्ते स्म तथा च दुष्टाः मम सम्पूर्णपरिवारस्य वधस्य धमकीम् अयच्छन् आसन्। ते गतरात्रौ u मारयितुं प्रयतन्ते स्म, अस्माकं रक्षकस्य अपि अपहरणं कृतवन्तः" इति अनिरुद्धः स्वशिकायतया अवदत्।

शिकायतया मुम्बईनिवासी किशन अहमदाबादनिवासी स्वामी जी, दिल्लीनिवासी सनी जैन, दुबईनिवासी गर उर्फ ​​दिवानसुख, रॉकी, आकाशः इत्यादिषु १० जनानां विरुद्धं आईपी इत्यस्य प्रासंगिकखण्डेषु, अपहरणं, आत्महत्यायां न्यूनीकरणं च सहितं प्राथमिकी रजिस्ट्रीकृता इति पुलिसेन उक्तम् .

एकः वरिष्ठः पुलिस-अधिकारी अवदत् यत् ते तथ्यस्य सत्यापनं कुर्वन्ति, अभियुक्तानां ग्रहणार्थं छापां च कुर्वन्ति।