नवीदिल्ली, २८ जून ( )केन्द्रीयस्वास्थ्यमन्त्रालयेन शुक्रवासरे एकं डैशबोर्डं प्रारब्धं यत् भारतीयजनस्वास्थ्यमानकानां (IPHS) विषये अनुपालनस्य शीघ्रं निरीक्षणं कर्तुं तदनुसारं कार्यवाही कर्तुं च राष्ट्रिय-राज्य-जिल्लास्वास्थ्यसुविधानां सहायतां करिष्यति।

आयुषमान आरोग्यमन्दिराणां (एएएम) कृते आभासीराष्ट्रीयगुणवत्ता आश्वासनमानकानां (एनक्यूएएस) आकलनं तथा खाद्यविक्रेतृणां कृते स्पॉट् फूड् लाइसेन्स तथा पञ्जीकरणपरिकल्पना अपि प्रसारिता।

केन्द्रीयस्वास्थ्यपरिवारकल्याणराज्यमन्त्री प्रतापरावगणपत्रावजाधवः अनुप्रियासिंहपटेलः च एतासां त्रयाणां उपक्रमानाम् अनावरणं कृतवन्तः ये भारते स्वास्थ्यसेवानां गुणवत्तां सुधारयितुम्, व्यापारस्य सुगमतां प्रवर्धयितुं च प्रमुखा भूमिकां निर्वहन्ति।

स्पॉट् फूड् लाइसेन्स् उपक्रमस्य प्रारम्भः खाद्यसुरक्षा-अनुपालन-प्रणाली (FoSCoS) इत्यस्य माध्यमेन अनुज्ञापत्राणां पञ्जीकरणानां च तत्क्षणनिर्गमनाय एकं भूमि-भङ्गं नवीनं कार्यक्षमता अस्ति

FoSCoS एकः अत्याधुनिकः, सर्वभारतीयः सूचनाप्रौद्योगिकीमञ्चः अस्ति यः सर्वासु खाद्यसुरक्षानियामकआवश्यकतानां सम्बोधनाय विनिर्मितः अस्ति । इयं अभिनवप्रणाली अनुज्ञापत्रस्य पञ्जीकरणस्य च प्रक्रियां सरलीकरोति, वर्धितं उपयोक्तृअनुभवं प्रदाति ।

सत्रं सम्बोधयन् जाधवः अवदत् यत् एतेषां महत्त्वपूर्णानां उपक्रमानाम् आरम्भः 'सर्वस्य स्वास्थ्यसेवा' प्रदातुं, कल्याणस्य प्रवर्धनार्थं च सर्वकारस्य प्रयत्नस्य निरन्तरतायां भागः अस्ति।

सः १.७३ लक्षाधिकानां आयुष्मान-आरोग्य-मन्दिराणां स्थापनायां, २०१४ तः चिकित्सामहाविद्यालयानाम् संख्यां दुगुणां कृत्वा, एम्स्-सङ्घस्य संख्यां सप्ततः २३ यावत् वर्धयित्वा, २०१४ तः पीजी-एमबीबीएस-सीटानां संख्यां दुगुणाधिकं च कृत्वा केन्द्रसर्वकारस्य उपलब्धीनां प्रकाशनं कृतवान्

"सर्वकारः अधिककुशलमानवसंसाधनेन गुणवत्तापूर्णसंरचनायाः च सह स्वास्थ्यसेवाव्यवस्थां सुदृढां कर्तुं प्रतिबद्धः अस्ति यत् वर्तमानस्य भविष्यस्य च चिकित्साचुनौत्ययोः निवारणं कर्तुं शक्नोति" इति सः अवदत्।

पटेलः अवदत् यत् वर्चुअल् एनक्यूएएस-मूल्यांकनस्य, डैशबोर्डस्य च प्रारम्भेन सह दस्तावेजद्वयस्य विमोचनेन जनस्वास्थ्यसुविधासु स्वास्थ्यसेवायाः गुणवत्तायां सुधारः भविष्यति, यदा तु स्पॉट्-फूड्-लाइसेंसस्य प्रारम्भेन व्यापारं कर्तुं सुगमता वर्धते भारते ।

आयुषमान आरोग्यमन्दिर उपकेन्द्रस्य (एएएम-एससी) आभासी प्रमाणीकरणं जनस्वास्थ्यसुविधानां गुणवत्ता आश्वासनरूपरेखायां महत्त्वपूर्णं नवीनतां प्रतिनिधियति इति मन्त्रालयेन विज्ञप्तौ उक्तम्।

प्रधानमन्त्रिणा नरेन्द्रमोदीना आरब्धायाः आयुष्मानभारतयोजनायाः अन्तर्गतं सर्वेषां नागरिकानां कृते व्यापकाः सुलभाः च स्वास्थ्यसेवासेवाः प्रदातुं आमस्य स्थापनां परिचालनं च कृतम् इति तत्र उक्तम्।

सम्प्रति राष्ट्रव्यापिरूपेण १,७०,००० तः अधिकाः आयुषमान आरोग्यमन्दिराः कार्यरताः सन्ति । सामुदायिकस्वास्थ्यपदाधिकारिणां नेतृत्वे एएएम इत्यत्र प्राथमिकस्वास्थ्यसेवादलानि प्रारम्भिकपरिचर्यायाः, ट्रायेजस्य, रोगिणः अग्रे उपचारार्थं समुचितसुविधासु निर्दिष्टुं च प्रशिक्षिताः सन्ति।

एषः दृष्टिकोणः पर्याप्तसन्दर्भसम्बद्धैः सह समुदायस्य समीपे प्राथमिकसेवासेवाः प्रदातुं माध्यमिक-तृतीय-परिचर्या-सुविधासु भारं न्यूनीकरोति

स्वास्थ्यविषयाणां शीघ्रं पहिचानं प्रबन्धनं च रोगस्य प्रगतिनिवारणे सहायकं भवति, अतः उन्नतपरिचर्यायाः आवश्यकता भवति इति वक्तव्ये उक्तम्।

प्रत्येकं नागरिकं गुणवत्तापूर्णस्वास्थ्यसेवाः प्राप्नुयात् इति सुनिश्चित्य २०२६ तमवर्षपर्यन्तं पूर्णानुपालनस्य लक्ष्यं कृत्वा जिलाअस्पतालानां, सामुदायिकस्वास्थ्यकेन्द्राणां, ग्रामीणनगरीयप्राथमिकस्वास्थ्यसेवाकेन्द्राणां, एएएम-एससी-इत्यस्य च कृते एनक्यूएएस-विकासः कृतः

मूल्याङ्कनप्रक्रियायाः सुव्यवस्थितीकरणाय ऑनलाइनमूल्यांकनानि आरब्धानि सन्ति, यत्र आभासीभ्रमणं, रोगिभिः, कर्मचारिभिः, समुदायस्य सदस्यैः च सह अन्तरक्रियाः च सन्ति

प्रत्येकं स्वास्थ्यसेवासुविधा गुणवत्ताप्रमाणीकरणं प्राप्तुं कठोरबहुस्तरीयमूल्यांकनप्रक्रियायाः माध्यमेन भविष्यति, यस्य मूल्याङ्कनं स्वास्थ्यपरिवारकल्याणमन्त्रालयेन संचालितराष्ट्रीयगुणवत्तानिर्धारणमानकमूल्यांककैः क्रियते।

जीवनरक्षकचिकित्सानां प्रदातुं प्रभावीरोगनिवारणाय च उच्चगुणवत्तायुक्तानां निदानपरीक्षाणां उपलब्धिः सुनिश्चिता महत्त्वपूर्णा अस्ति। सार्वजनिकस्वास्थ्यसुविधासु दृढप्रयोगशालासेवानां विना रोगिणः प्रायः निजीसुविधानां आश्रयं प्राप्नुवन्ति, येन महत्त्वपूर्णः जेबतः बहिः व्ययः भवति, आर्थिकतनावः च भवति

एकीकृतजनस्वास्थ्यप्रयोगशालानां (IPHLs) कृते NQAS विकसितं यत् सुसंगताः, सटीकाः, सुरक्षिताः च प्रयोगशालापरीक्षणप्रक्रियाः सुनिश्चिताः भवन्ति।

एतेषां मानकानां उद्देश्यं रोगिभ्यः स्वास्थ्यसेवाप्रदातृभ्यः च गुणवत्तापूर्णसेवाः प्रदातुं, योग्यतां प्रदर्शयितुं जिला-खण्ड-स्तरीय-जनस्वास्थ्य-प्रयोगशालाभ्यः उत्तेजितुं, गुणवत्ता-मानकानां निरन्तरं निर्वाहः, सुधारः च अस्ति