नवीदिल्ली, अत्रत्याः न्यायालयेन शनिवासरे मुख्यमन्त्री अरविन्द केजरीवालस्य सहायकस्य बिभवकुमारस्य न्यायिकं अभिरक्षणं १६ जुलैपर्यन्तं विस्तारितम्।

कुमारे आम आदमीपक्षस्य राज्यसभासांसदस्वातिमालीवालस्य १३ मे दिनाङ्के मुख्यमन्त्रिणः आधिकारिकनिवासस्थाने आक्रमणस्य आरोपः अस्ति।

कुमारः महानगरदण्डाधिकारी गौरवगोयलस्य समक्षं वीडियो सम्मेलनद्वारा निर्मितः यः स्वस्य न्यायिकं हिरासतस्य विस्तारं कृतवान्।

कुमारः मे-मासस्य १८ दिनाङ्के गृहीतः ।तस्मिन् एव दिने पञ्चदिनानि यावत् मजिस्ट्रेल्-न्यायालयेन सः पुलिस-निग्रहे प्रेषितः, यतः तस्य प्रत्याशित-जमानत-याचना तस्य गृहीतत्वात् निष्फलं जातम् इति अवलोकितवान्

मे २४ दिनाङ्के सः चतुर्दिनानां न्यायिकनिग्रहे प्रेषितः, तदनन्तरं पुनः त्रयः दिवसाः यावत् पुलिसनिग्रहे स्थापितः ।

कुमारविरुद्धं १६ मे दिनाङ्के विभिन्नानां भारतीयदण्डसंहिताप्रावधानानाम् अन्तर्गतं प्राथमिकी रजिस्ट्रीकृता, यत्र महिलायाः उपरि आपराधिकधमकी, आक्रमणं वा आपराधिकबलं वा वस्त्रं विच्छिद्य दोषपूर्णहत्यायाः प्रयासः इति अभिप्रायेन सम्बद्धाः प्राथमिकाः सन्ति।