अस्य रोगस्य विषये जागरूकतां जनयितुं प्रतिवर्षं जूनमासस्य द्वितीयगुरुवासरे विश्वगुर्दाकर्क्कटदिवसः आचर्यते ।

विशेषज्ञानाम् अनुसारं वृक्ककर्क्कटस्य अनेकाः प्रमुखाः जोखिमकारकाः चिह्निताः सन्ति, यथा धूम्रपानं, मोटापाः, उच्चरक्तचापः, वृक्ककर्क्कटस्य पारिवारिकः इतिहासः, केषुचित् औद्योगिकपरिवेशेषु दृश्यमानानां विषाणां संपर्कः च

"एतेषां जोखिमकारकाणां विषये अवगतः भवितुं व्यक्तिः स्वस्वास्थ्यस्य विषये सूचितविकल्पं कर्तुं सशक्तं कर्तुं शक्नोति तथा च सम्भाव्यतया गुर्दा-कर्क्कटस्य विकासस्य जोखिमं न्यूनीकर्तुं शक्नोति" इति डॉ. सी.एन. एस्टर इन्टरनेशनल् इन्स्टिट्यूट् आफ् ऑन्कोलॉजी इत्यस्य एचओडी तथा मुख्यपरामर्शदाता - मेडिकल ऑन्कोलॉजी एण्ड् हेमेटो-ऑन्कोलॉजी इति पाटिल् इत्यनेन आईएएनएस इत्यस्मै उक्तम्।

भारतीयचिकित्सासंशोधनपरिषदः (ICMR) आँकडानुसारं भारते शीर्षदशकर्क्कटरोगेषु गुर्दा-कर्क्कटः अन्यतमः अस्ति, सर्वेषु कर्करोगेषु प्रायः २ तः ३ प्रतिशतं यावत् भवति

"अस्माकं देशे सर्वेषु कर्करोगेषु प्रायः २ तः ३ प्रतिशतं यावत् गुर्दा-कर्क्कटः भवति, यत्र प्रतिवर्षं प्रायः १५,००० नूतनाः प्रकरणाः निरूप्यन्ते । महिलानां अपेक्षया पुरुषेषु अस्य प्रकोपः उल्लेखनीयतया अधिकः अस्ति, यत्र पुरुष-महिला-अनुपातः प्रायः २:१," इति । " इति एचसीजी कैंसर केन्द्रस्य बेङ्गलूरुनगरस्य वरिष्ठपरामर्शदाता तथा मूत्र-ऑन्कोलॉजी-रोबोटिक-शल्यक्रिया-निदेशकः डॉ. रघुनाथ एस.के.

प्रारम्भिकपदस्य वृक्ककर्क्कटस्य प्रायः लक्षणं न दृश्यते । परन्तु मूत्रे रक्तं, निरन्तरं पृष्ठस्य वा पार्श्ववेदना, अव्याख्यातवजनक्षयः, श्रान्तता इत्यादीनां चेतावनीचिह्नानां कृते सतर्काः भवितुम् विशेषज्ञाः सूचितवन्तः

वृक्ककर्क्कटनिवारणे जीवनशैलीपरिवर्तनस्य महती भूमिका भवति इति विशेषज्ञाः प्रकाशितवन्तः।

"नियमितव्यायामः, पौष्टिकः आहारः, जलयुक्तः भवितुं च समग्रगुर्दास्वास्थ्यस्य कृते अत्यावश्यकाः अभ्यासाः सन्ति" इति डॉ. पी.एन. गुप्ता, निदेशक एवं एचओडी - नेफ्रोलॉजी एवं किडनी प्रत्यारोपण, पारस हेल्थ, गुरुग्राम।

"फलैः, शाकैः, साकं धान्यैः च समृद्धं आहारं स्वीकृत्य नियमितशारीरिकक्रियाकलापेन सह कर्करोगस्य जोखिमं महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते। तदतिरिक्तं सर्वरूपेण तम्बाकूपरिहारः अत्यावश्यकः अस्ति, यतः धूम्रपानं बहुप्रकारस्य कर्करोगस्य प्रमुखं जोखिमकारकं भवति, यत्र धूम्रपानं भवति वृक्कस्य कर्करोगः" इति सः अपि अवदत् ।

चिकित्सायाम् उन्नतिं कृत्वा वृक्ककर्क्कटरोगिणां दृष्टिकोणे बहु सुधारः जातः इति अपि विशेषज्ञाः उल्लेखितवन्तः ।

सर्वाधिकं सामान्यः उपायः शल्यक्रिया अस्ति, यस्मिन् सम्पूर्णं वृक्कं वा केवलं कर्करोगयुक्तं भागं वा निष्कासयितुं शक्यते । लक्षितचिकित्साभिः प्रतिरक्षाचिकित्साभिः च रोगिणां जीवितस्य दरं जीवनस्य गुणवत्ता च सुदृढं कृतम् इति तेषां उल्लेखः अभवत् ।