नवीदिल्ली, गुरुवासरे वायदाव्यापारे वायदाव्यापारे ३९३ रुप्यकाणि प्रति १० ग्रामं ७२,१२५ रुप्यकाणि यावत् उच्छ्रिताः यतः सट्टाबाजाः दृढस्पॉटमागधायां ताजाः स्थितिः निर्मितवन्तः।

बहुवस्तूनाम् विनिमयस्थाने अगस्तमासस्य वितरणार्थं सुवर्णस्य अनुबन्धानां व्यापारः ३९३ रुप्यकाणि अथवा ०.५५ प्रतिशतं अधिकः अभवत्, यत् ७२,१२५ रुप्यकाणि प्रति १० ग्रामं भवति, यत्र १४,७२७ लॉट् व्यावसायिककारोबारः अभवत्

प्रतिभागिभिः निर्मितानाम् नवीनस्थानानां कारणेन सुवर्णस्य मूल्येषु वृद्धिः अभवत् इति विश्लेषकाः अवदन्।

वैश्विकरूपेण न्यूयॉर्कनगरे सुवर्णस्य वायदा मूल्यं ०.२८ प्रतिशतं वर्धमानं २३५३.४० अमेरिकीडॉलर् प्रति औंसम् अभवत् ।